Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
Aitareyabrāhmaṇa
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
Atharvaveda (Śaunaka)
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 2, 13, 3.1 parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u /
AVŚ, 5, 3, 11.2 imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 12.5 parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 1.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvā /
BhārGS, 1, 13, 4.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvatī /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.4 taṃ vā etam āhuḥ atipitā batābhūḥ /
BĀU, 6, 4, 28.5 atipitāmaho batābhūḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.1 jarāṃ gaccha paridhatsva vāso 'bhūr āpīvān abhiśastipāvā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
Taittirīyasaṃhitā
TS, 1, 7, 2, 2.1 yat sattriṇāṃ hotābhūḥ kām iḍām upāhvathā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
Ṛgveda
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
Mahābhārata
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 10, 11, 23.2 dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate /
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 424.2 ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
Kathāsaritsāgara
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 61.1 tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /