Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ

Atharvaveda (Paippalāda)
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
Ṛgveda
ṚV, 5, 16, 4.2 tam id yahvaṃ na rodasī pari śravo babhūvatuḥ //
ṚV, 6, 62, 5.2 yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
Avadānaśataka
AvŚat, 9, 2.2 tāv anyonyaṃ prativiruddhau babhūvatuḥ /
AvŚat, 10, 1.2 tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatruḥ ubhāv apy etau parasparaṃ viruddhau babhūvatuḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Mahābhārata
MBh, 1, 90, 7.9 yayāter dve bhārye babhūvatuḥ /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 7.2 malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ /
MBh, 1, 204, 1.3 kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ //
MBh, 2, 39, 10.2 bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ //
MBh, 3, 226, 22.2 tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya //
MBh, 5, 111, 17.2 babhūvatustatastasya pakṣau draviṇavattarau //
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 48, 61.2 prakāśau ca punastūrṇaṃ babhūvatur ubhau raṇe //
MBh, 6, 73, 59.2 babhūvatur mudā yuktau nighnantau tava vāhinīm //
MBh, 6, 82, 56.2 hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ //
MBh, 7, 47, 4.2 babhūvatur mahātmānau puṣpitāviva kiṃśukau //
MBh, 8, 24, 81.1 itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ /
MBh, 8, 40, 90.1 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ /
MBh, 8, 50, 13.2 kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ //
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 14, 5, 4.1 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ /
MBh, 14, 15, 2.3 rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau //
Rāmāyaṇa
Rām, Ay, 59, 9.2 kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ //
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Yu, 40, 39.2 suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ //
Rām, Yu, 56, 4.2 mahodaramahāpārśvau śokākrāntau babhūvatuḥ //
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 67, 33.2 babhūvatur dāśarathī puṣpitāviva kiṃśukau //
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Utt, 4, 14.2 madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Agnipurāṇa
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 35.2 sumanā mahadinnā ca tasya bhārye babhūvatuḥ //
Daśakumāracarita
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
Harivaṃśa
HV, 10, 72.1 anaraṇyasuto nighno nighnaputrau babhūvatuḥ /
HV, 24, 1.2 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 28, 9.1 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 28, 11.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
Kūrmapurāṇa
KūPur, 1, 20, 4.1 vijayaśca sudevaśca dhundhuputrau babhūvatuḥ /
KūPur, 1, 20, 33.2 duḥkhaśokābhisaṃtaptau babhūvaturarindamau //
KūPur, 1, 23, 40.1 anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
Liṅgapurāṇa
LiPur, 1, 66, 12.2 vijayaś ca sutejāś ca dhundhuputrau babhūvatuḥ //
LiPur, 1, 69, 10.1 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
LiPur, 1, 69, 12.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
Matsyapurāṇa
MPur, 11, 4.1 yamaśca yamunā caiva yamalau tu babhūvatuḥ /
MPur, 11, 39.1 yamunā tapatī caiva punarnadyau babhūvatuḥ /
MPur, 45, 1.2 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
MPur, 46, 22.2 saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ //
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 10.2 ghṛṣṭajānukarau vipra babhūvaturubhāvapi //
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 13.1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
Bhāratamañjarī
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 8, 120.2 babhūvaturviprakīrṇe vidhvastakavacāyudhe //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 539.2 babhūvaturbhugnamukhau balavatprītiśaṅkitau //
Garuḍapurāṇa
GarPur, 1, 143, 4.2 sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ //
Kathāsaritsāgara
KSS, 1, 1, 62.2 vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ //
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
KSS, 2, 6, 37.2 babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ //
KSS, 3, 1, 135.1 sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 5, 1, 82.2 śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ //
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
Rājanighaṇṭu
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 6.1 dṛṣṭvā nanandatuḥ putraṃ duḥkhitau ca babhūvatuḥ /
GokPurS, 12, 80.2 tato viyonijād duḥkhād vimuktau tau babhūvatuḥ //