Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 6.2 te prāṇā evordhvā adravan //
Ṛgveda
ṚV, 10, 98, 6.2 tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu //
Mahābhārata
MBh, 6, 86, 37.2 bhūyaḥ krodhasamāviṣṭā irāvantam athādravan //
MBh, 11, 9, 12.2 śokārtānyadravan rājan kiśorīṇām ivāṅgane //
MBh, 12, 274, 40.2 devāścāpyadravan sarve tato bhītā diśo daśa //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 18.2 tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan //