Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyopaniṣad
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 10.4 eṣa evedaṃ sarvam ity upāsitavyaḥ //
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 3, 32, 6.5 so 'rūkṣa upāsitavyaḥ /
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
JUB, 4, 21, 6.2 tadvanam ity upāsitavyam /
JUB, 4, 24, 13.3 eṣa evedaṃ sarvam ity upāsitavyam //
Jaiminīyabrāhmaṇa
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
Taittirīyopaniṣad
TU, 1, 11, 4.8 evamupāsitavyam /
Mahābhārata
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 3, 223, 10.2 pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit //
MBh, 12, 270, 12.1 ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ /
Kūrmapurāṇa
KūPur, 2, 2, 29.2 upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ //
Liṅgapurāṇa
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /