Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Carakasaṃhitā

Aitareyabrāhmaṇa
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
Jaiminīyabrāhmaṇa
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
Carakasaṃhitā
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //