Occurrences

Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 11.0 chindann iva vaṣaṭkuryāt //
Carakasaṃhitā
Ca, Indr., 8, 18.1 dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān /
Ca, Indr., 8, 18.1 dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān /
Ca, Indr., 12, 11.1 supte bhiṣaji ye dūtāśchindatyapi ca bhindati /
Mahābhārata
MBh, 1, 17, 15.2 anyonyaṃ chindatāṃ śastrair āditye lohitāyati //
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 50, 41.1 chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ /
MBh, 12, 121, 18.1 bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā /
MBh, 12, 136, 84.2 chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ //
MBh, 12, 160, 55.1 chindan bhindan rujan kṛntan dārayan pramathann api /
Rāmāyaṇa
Rām, Ay, 74, 6.2 janās te cakrire mārgaṃ chindanto vividhān drumān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Śār., 6, 5.2 aśastacintāvacane nagne chindati bhindati //
AHS, Nidānasthāna, 16, 11.1 chindann iva caratyantar vakrīkurvaṃśca vegavān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 305.2 chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate //
Suśrutasaṃhitā
Su, Sū., 29, 9.2 chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
Garuḍapurāṇa
GarPur, 1, 167, 11.1 chindanniva caratyantaś cakīkurvaṃśca vegavān /
Tantrāloka
TĀ, 19, 16.1 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /