Occurrences

Ṛgveda
Bhallaṭaśataka
Āryāsaptaśatī
Śukasaptati

Ṛgveda
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
Bhallaṭaśataka
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Āryāsaptaśatī
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Śukasaptati
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /