Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 16.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
Kāṭhakasaṃhitā
KS, 13, 5, 84.0 viyatāṃ tad rūpam //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 7, 4.23 viyac chandaḥ /
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.6 te viyatī abrūtām /
Taittirīyasaṃhitā
TS, 3, 4, 3, 2.4 yad anayor viyatyor vāg avadat tasmāt sārasvatī /
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 5.4 viyac chandaḥ /
Ṛgveda
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 4, 38, 9.2 utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ //
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
ṚV, 10, 61, 27.2 ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ //
Carakasaṃhitā
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā /
Ca, Nid., 2, 26.2 paśyeddṛśyaṃ viyaccāpi taccāsādhyaṃ na saṃśayaḥ //
Mahābhārata
MBh, 1, 178, 17.19 tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ /