Occurrences

Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasādhyāya
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa

Gobhilagṛhyasūtra
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
Gopathabrāhmaṇa
GB, 1, 1, 28, 21.0 te tathā vītaśokabhayā babhūvuḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
KaṭhUp, 2, 21.2 tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 2.2 juṣṭaṃ yadā paśyaty anyam īśam asya mahimānamiti vītaśokaḥ //
MuṇḍU, 3, 2, 5.1 samprāpyainam ṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 6, 15.0 anuvāti vītaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
Ṛgveda
ṚV, 4, 48, 1.1 vihi hotrā avītā vipo na rāyo aryaḥ /
Avadānaśataka
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Buddhacarita
BCar, 4, 11.1 śaktāścālayituṃ yūyaṃ vītarāgān ṛṣīnapi /
Carakasaṃhitā
Ca, Sū., 18, 56.1 vītamoharajodoṣalobhamānamadaspṛhaḥ /
Ca, Nid., 2, 29.2 vītamoharajodoṣalobhamānamadaspṛhaḥ //
Ca, Śār., 5, 24.2 munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 6.9 tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt /
Ca, Cik., 1, 55.2 vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ //
Ca, Cik., 1, 4, 44.2 vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā //
Lalitavistara
LalVis, 3, 34.2 sarvān sadoṣānanucintayantaḥ śākyaṃ kulaṃ cādṛśu vītadoṣam //
Mahābhārata
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 92, 24.15 vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ /
MBh, 1, 94, 7.1 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ /
MBh, 1, 145, 12.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ //
MBh, 1, 150, 13.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ /
MBh, 2, 12, 8.6 avigrahā vītabhayāḥ svakarmaniratāḥ sadā /
MBh, 3, 61, 99.2 vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam //
MBh, 3, 159, 10.2 tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa //
MBh, 3, 170, 9.1 sarvakāmaguṇopetaṃ vītaśokam anāmayam /
MBh, 3, 174, 7.1 sametya rājñā vṛṣaparvaṇas te pratyarcitās tena ca vītamohāḥ /
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 184, 22.3 svādhyāyadānavratapuṇyayogais tapodhanā vītaśokā vimuktāḥ //
MBh, 3, 187, 15.2 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ //
MBh, 5, 47, 16.1 mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī /
MBh, 5, 47, 40.2 śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram //
MBh, 5, 90, 21.2 duryodhano manyate vītamanyuḥ kṛtsnā mayeyaṃ pṛthivī jiteti //
MBh, 5, 94, 33.1 kṛtaprajño vītalobho nirahaṃkāra ātmavān /
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 5, 173, 17.1 upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ /
MBh, 5, 181, 5.2 yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ //
MBh, 6, 7, 31.1 anāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 8, 10.1 nirāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, BhaGī 4, 10.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
MBh, 6, BhaGī 8, 11.1 yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ /
MBh, 6, 75, 47.1 aśvānmanojavāṃścāsya kalmāṣān vītakalmaṣaḥ /
MBh, 6, 116, 36.2 tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 8, 63, 64.1 tayor dhvajau vītamālau śuśubhāte rathasthitau /
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 9, 23, 20.2 taccāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ //
MBh, 9, 38, 18.1 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ /
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 10, 7, 40.2 nityānandapramuditā vāgīśā vītamatsarāḥ //
MBh, 11, 22, 16.1 aho dhig duḥśalāṃ paśya vītaśokabhayām iva /
MBh, 12, 9, 29.1 vītarāgaścarann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm /
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 47, 19.1 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam /
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 156, 18.2 śubhaṃ karma nirākāro vītarāgatvam eva ca //
MBh, 12, 156, 20.2 vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ //
MBh, 12, 172, 1.2 kena vṛttena vṛttajña vītaśokaścarenmahīm /
MBh, 12, 208, 25.2 sa tayor apavargajño vītarāgo vimucyate //
MBh, 12, 212, 51.2 nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ //
MBh, 12, 223, 15.2 vītasaṃmohadoṣaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 227, 6.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 28.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 276, 4.1 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam /
MBh, 12, 276, 44.1 yatra dharmam anāśaṅkāścareyur vītamatsarāḥ /
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 12, 287, 10.1 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā /
MBh, 12, 289, 12.2 prāpnuvanti tathā yogāstat padaṃ vītakalmaṣāḥ //
MBh, 12, 289, 49.2 vītarāgā mahāprājñā dhyānādhyayanasaṃpadā //
MBh, 12, 290, 71.2 vītarāgān yatīn siddhān vīryayuktāṃstapodhanān //
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 12, 313, 19.2 nirdvaṃdvo vītarāgātmā brahmāśramapade vaset //
MBh, 12, 337, 46.1 vītarāgaśca putraste paramātmā bhaviṣyati /
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 13, 80, 17.1 ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ /
MBh, 13, 89, 10.2 uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm //
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 110, 104.1 jitendriyo vītarāgo juhvāno jātavedasam /
MBh, 13, 132, 6.2 vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ //
MBh, 14, 19, 5.2 nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ //
MBh, 14, 35, 17.2 dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam //
MBh, 15, 33, 12.1 iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā /
MBh, 15, 44, 2.3 vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat //
Manusmṛti
ManuS, 6, 32.2 vītaśokabhayo vipro brahmaloke mahīyate //
ManuS, 7, 64.2 vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
ManuS, 12, 22.1 yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ /
Nyāyasūtra
NyāSū, 3, 1, 24.0 vītarāgajanmādarśanāt //
Pāśupatasūtra
PāśupSūtra, 5, 38.0 ekaḥ kṣemī san vītaśokaḥ //
Rāmāyaṇa
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 26, 14.2 strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ //
Rām, Su, 27, 8.1 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā /
Rām, Su, 34, 45.1 sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā /
Rām, Yu, 17, 29.1 mahābalo vītabhayo ramyaṃ sālveyaparvatam /
Rām, Utt, 86, 4.1 yadi śuddhasamācārā yadi vā vītakalmaṣā /
Saundarānanda
SaundĀ, 2, 49.2 vītakrodhatamomāyā māyeva divi devatā //
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
SaundĀ, 8, 32.1 pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ /
SaundĀ, 10, 46.2 avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ //
SaundĀ, 11, 7.2 vītarāga ivātasthau na jaharṣa na cukṣubhe //
SaundĀ, 12, 8.2 saṃvegācca sarāgo 'pi vītarāga ivābhavat //
SaundĀ, 16, 18.2 yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ //
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
SaundĀ, 17, 61.2 vibhīr viśug vītamado virāgaḥ sa eva dhṛtyānya ivābabhāse //
SaundĀ, 18, 3.2 āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ //
SaundĀ, 18, 29.1 nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ /
Yogasūtra
YS, 1, 37.1 vītarāgaviṣayaṃ vā cittam //
Śvetāśvataropaniṣad
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
ŚvetU, 3, 20.2 tam akratuṃ paśyati vītaśoko dhātuḥ prasādān mahimānam īśam //
ŚvetU, 4, 7.2 juṣṭaṃ yadā paśyaty anyam īśaṃ asya mahimānam iti vītaśokaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 73.1 śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ /
AHS, Cikitsitasthāna, 1, 147.2 vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ //
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 8, 7.2 mahad vā balinaśchittvā vītayantram athāturam //
AHS, Utt., 6, 50.1 athavā vītaśastrāśmajane saṃtamase gṛhe /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 20.2 abhistambham agād vītabhayapaurajanāvṛtaḥ //
BKŚS, 3, 72.2 plavena vyacarat sārdhaṃ bhāryayā vītanidrayā //
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 24, 9.2 vītarāgatayā siddhān atiśete jinān api //
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
Divyāvadāna
Divyāv, 1, 431.0 arhan saṃvṛttas traidhātukavītarāgo yāvad abhivādyaśca saṃvṛttaḥ //
Divyāv, 2, 407.0 traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 26.0 bhagavānāha api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 94.1 sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Kirātārjunīya
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 49.1 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ /
Kir, 5, 22.1 vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām /
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 17, 39.1 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau /
Kātyāyanasmṛti
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
Kūrmapurāṇa
KūPur, 1, 10, 34.2 vītarāgāṃśca sarvajñān koṭikoṭiśatān prabhuḥ //
KūPur, 1, 24, 13.1 sa tānanviṣya viśvātmā tāpasān vītakalmaṣān /
KūPur, 2, 4, 12.1 na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
KūPur, 2, 11, 71.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
KūPur, 2, 15, 23.1 vītarāgabhayakrodho lobhamohavivarjitaḥ /
KūPur, 2, 37, 93.2 ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ //
KūPur, 2, 37, 144.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
Laṅkāvatārasūtra
LAS, 2, 50.2 akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase //
Liṅgapurāṇa
LiPur, 1, 6, 16.1 nirdvaṃdvā vītarāgāś ca viśvātmāno bhavātmajāḥ /
LiPur, 1, 82, 17.2 aṃbāyā vītaśokasya nandinaś ca mahātmanaḥ //
LiPur, 1, 98, 58.1 vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ /
LiPur, 1, 98, 126.1 vītadoṣo 'kṣayaguṇo dakṣāriḥ pūṣadantahṛt /
Matsyapurāṇa
MPur, 154, 327.1 sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam /
MPur, 171, 66.2 avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte //
MPur, 172, 50.1 maharṣayo vītaśokā vedān uccairadhīyata /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 38, 7.0 yasmādāha vītaśokaḥ //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
Suśrutasaṃhitā
Su, Cik., 37, 76.2 vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.26 vītam avītaṃ ca /
Sūryaśataka
SūryaŚ, 1, 4.1 prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn /
Viṣṇupurāṇa
ViPur, 1, 7, 8.1 sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ /
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 266.2 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 9.2 prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava //
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Aṣṭāvakragīta, 16, 9.2 vītarāgo hi nirduḥkhas tasminn api na khidyati //
Aṣṭāvakragīta, 18, 6.2 vītaśokā virājante nirāvaraṇadṛṣṭayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 16.2 vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam //
BhāgPur, 3, 31, 4.2 ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 11, 8, 4.2 śayāno vītanidraś ca nehetendriyavān api //
BhāgPur, 11, 11, 13.1 yasya syur vītasaṃkalpāḥ prāṇendriyarnanodhiyām /
Bhāratamañjarī
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 759.1 so 'bravīdvītaniḥsārāḥ karikarṇacalāḥ śriyaḥ /
BhāMañj, 1, 997.2 apūrayadvītasakhyaiḥ kuvīrasadṛśo dhanaiḥ //
BhāMañj, 1, 1124.2 prajābhāreṇa sampūrṇā pīḍitā vītamṛtyunā //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 5, 426.1 garuḍo vītanidro 'tha manorathamacintayat /
BhāMañj, 6, 48.1 yadā te vītamohasya buddhiryāsyati nirvṛtim /
BhāMañj, 6, 179.1 bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
BhāMañj, 6, 493.1 tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ /
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
BhāMañj, 7, 257.2 tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau //
BhāMañj, 13, 742.2 vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ //
BhāMañj, 13, 745.2 samabhyadhātkathaṃ janturvītaśokaścarediti //
BhāMañj, 13, 774.1 iti buddhyā surapatirvītaśokaṃ vidhāya tam /
BhāMañj, 13, 1183.2 vītarāgaṃ śukaṃ dṛṣṭvā tasthurvismayaniścalāḥ //
BhāMañj, 13, 1190.2 sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam //
BhāMañj, 14, 92.2 kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām //
BhāMañj, 15, 21.2 vītarāgasya te tāta gṛheṣveva tapovanam //
BhāMañj, 15, 45.2 apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā //
BhāMañj, 18, 25.2 ityukte devarājena vītaśoko yudhiṣṭhiraḥ //
BhāMañj, 19, 21.2 iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ //
Garuḍapurāṇa
GarPur, 1, 99, 42.1 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
GarPur, 1, 149, 16.2 pūtipūyopamaṃ vītaṃ miśraṃ haritalohitam //
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
Kathāsaritsāgara
KSS, 1, 6, 119.1 parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
KSS, 2, 3, 16.1 mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 15.2 tacca bhogyatvametadvā vītarāgastato hataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 9.0 vastuto vītarāgāṇāmapi bhogyaviśeṣasaṃnidhimātrādeva sarāgatāyā dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Rasendracintāmaṇi
RCint, 1, 4.2 yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ //
Rasādhyāya
RAdhy, 1, 477.1 māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Ānandakanda
ĀK, 1, 21, 56.2 ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam //
Āryāsaptaśatī
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āsapt, 2, 419.1 madhumadavītavrīḍā yathā yathā lapati saṃmukhaṃ bālā /
Āsapt, 2, 506.1 vrīḍāvimukhīṃ vītasnehām āśaṅkya kākuvāṅmadhuraḥ /
Gheraṇḍasaṃhitā
GherS, 7, 20.2 ghaṭād bhinnataraṃ jñānaṃ vītarāgaṃ vivāsanam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
Haribhaktivilāsa
HBhVil, 2, 250.1 yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ /
HBhVil, 3, 77.3 saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām //
Kokilasaṃdeśa
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /