Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Ṛgveda
Rāmāyaṇa

Atharvaveda (Paippalāda)
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 3.2 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu //
AVŚ, 6, 93, 2.2 namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu //
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
Taittirīyasaṃhitā
TS, 3, 1, 9, 2.5 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasīyo nayantu /
Taittirīyāraṇyaka
TĀ, 5, 2, 7.2 devā yajñaṃ nayantu na ity āha /
Ṛgveda
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 7, 64, 3.1 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu /
ṚV, 10, 85, 31.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
Rāmāyaṇa
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /