Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara

Carakasaṃhitā
Ca, Sū., 25, 7.2 bhavantaśchettum arhanti kāśirājasya saṃśayam //
Mahābhārata
MBh, 1, 65, 17.2 saṃśayo me mahān atra taṃ me chettum ihārhasi //
MBh, 3, 77, 16.2 iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ //
MBh, 3, 80, 9.2 saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi //
MBh, 5, 121, 10.2 bhagavan saṃśayo me 'sti kaścit taṃ chettum arhasi /
MBh, 6, BhaGī 6, 39.1 etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 66, 12.1 iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam /
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 276, 6.1 bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati /
MBh, 12, 277, 7.2 sakarṇakena śirasā śakyāśchettuṃ vijānatā //
MBh, 13, 49, 2.2 atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi //
Saundarānanda
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 1.2 sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 55.2 viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāṃpratam //
KumSaṃ, 8, 62.2 apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ //
Kūrmapurāṇa
KūPur, 1, 9, 2.3 idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi //
KūPur, 1, 29, 7.2 bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ /
KūPur, 2, 1, 25.2 śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi //
Liṅgapurāṇa
LiPur, 1, 20, 74.2 etanme sūkṣmamavyaktaṃ saṃśayaṃ chettumarhasi //
Matsyapurāṇa
MPur, 150, 127.1 tataḥ khaḍgena ca śiraśchettumaicchadamarṣaṇaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
Viṣṇupurāṇa
ViPur, 5, 33, 37.2 mumoca bāṇamuddiśya chettuṃ bāhuvanaṃ ripoḥ //
Śatakatraya
ŚTr, 1, 6.1 vyālaṃ bālamṛṇālatantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajramaṇiṃ śirīṣakusumaprāntena saṃnahyati /
Bhāratamañjarī
BhāMañj, 5, 175.2 kathaṃ tadapi me kṣattaḥ saṃśayaṃ chettumarhati //
BhāMañj, 7, 510.1 khaḍgena sātyakiśiraśchettuṃ dṛṣṭvā tamudyatam /
Hitopadeśa
Hitop, 1, 42.1 etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 59.6 chettum apy āgate chāyāṃ nopasaṃharate drumaḥ //
Hitop, 3, 104.2 tataḥ śūdrakeṇāpi svaśiraś chettuṃ khaḍgaḥ samutthāpitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 2, 2, 56.2 svaśirāṃsi śucā chettum abhūma vayam udyatāḥ //
KSS, 3, 4, 333.2 rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ //
KSS, 3, 6, 184.1 kupite ca nṛpe tasyāḥ karṇau ca chettum udyate /
KSS, 5, 3, 239.2 tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ //