Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 6, 35, 5.0 ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan //
Atharvaveda (Śaunaka)
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 29.1 yad vaḥ kravyād aṅgamadahaṃ lokānanayan praṇayan jātavedāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
Kāṭhakasaṃhitā
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 18.0 tān devatābhyo 'nayan //
MS, 1, 9, 4, 19.0 yamāyāśvam anayan //
MS, 1, 9, 4, 28.0 rudrāya gām anayan //
MS, 1, 9, 4, 37.0 agnaye hiraṇyam anayan //
MS, 1, 9, 4, 46.0 bṛhaspataye vāso 'nayan //
MS, 1, 9, 4, 58.0 uttānāyāṅgirasāyāprāṇad anayan //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
Ṛgveda
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 7, 33, 2.1 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram /
ṚV, 10, 53, 7.2 aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam //
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
Buddhacarita
BCar, 4, 21.1 evamādīnṛṣīṃstāṃstān anayanvikriyāṃ striyaḥ /
Mahābhārata
MBh, 1, 215, 11.128 vilayaṃ pāvakaṃ śīghram anayan bharatottama /
MBh, 6, 92, 45.2 vivaraṃ prāpya cānyonyam anayan yamasādanam //
MBh, 6, 96, 3.2 kṣatriyān anayañ śūrān pretarājaniveśanam //
MBh, 6, 99, 18.1 anayan paralokāya śaraiḥ saṃnataparvabhiḥ /
MBh, 10, 8, 124.2 parasparaṃ tadā yodhā anayan yamasādanam //
Rāmāyaṇa
Rām, Ay, 37, 23.2 iti bruvantaṃ rājānam anayan dvāradarśinaḥ //
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 116, 48.2 ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan /
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Viṣṇupurāṇa
ViPur, 4, 7, 6.1 duhitṛtve cāsya gaṅgām anayan //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 4, 8, 74.1 tṛtīyaṃ cānayan māsaṃ navame navame 'hani /
Kathāsaritsāgara
KSS, 4, 2, 62.2 hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /