Occurrences

Gopathabrāhmaṇa
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Rasamañjarī
Rasādhyāya
Sarvāṅgasundarā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 28, 14.0 evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ //
GB, 2, 5, 6, 5.0 tasmāt somo nānupahūtena pātavyaḥ //
Ṛgvidhāna
ṚgVidh, 1, 9, 5.1 yāvakaḥ saptarātraṃ tu pātavyo niyatātmanā /
Carakasaṃhitā
Ca, Sū., 13, 18.1 sarpiḥ śaradi pātavyaṃ vasā majjā ca mādhave /
Ca, Cik., 5, 85.3 surāmaṇḍena pātavyaṃ vātagulmarujāpaham //
Mahābhārata
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 9, 35, 30.2 somaḥ kathaṃ nu pātavya ihasthena mayā bhavet //
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
Manusmṛti
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 4.1 sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā /
AHS, Sū., 21, 12.1 ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ /
AHS, Cikitsitasthāna, 7, 93.2 yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam //
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena vā /
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 14, 41.1 surāmaṇḍena pātavyaṃ vātagulmarujāpaham /
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Utt., 38, 23.1 pūrvakalpena pātavyaṃ sarvonduraviṣāpaham /
Divyāvadāna
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā //
Suśrutasaṃhitā
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Utt., 48, 23.1 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ /
Viṣṇusmṛti
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
Bhāratamañjarī
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
Rasamañjarī
RMañj, 9, 46.2 ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param //
RMañj, 9, 67.2 ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate //
Rasādhyāya
RAdhy, 1, 414.2 kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.1 kaṇṭakārīrasenaiva pātavyaṃ pañcakāsajit /
Mugdhāvabodhinī
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
Yogaratnākara
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //