Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
Gopathabrāhmaṇa
GB, 2, 5, 1, 9.0 tasmāddhāpy etarhi bhūyān iva naktaṃ sa yāvanmātram ivāpakramya bibheti //
Taittirīyasaṃhitā
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 6, 46.0 sā rohid rūpaṃ kṛtvā gandharvebhyo 'pakramyātiṣṭhat //
TS, 6, 2, 7, 1.0 tebhya uttaravediḥ siṃhī rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 7, 27.0 siṃhīr hy eṣā rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
Mahābhārata
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 144, 1.3 apakramya yayū rājaṃstvaramāṇā mahārathāḥ //
MBh, 3, 154, 7.1 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ /
MBh, 7, 112, 2.1 apakramya sa bhīmasya muhūrtaṃ śaragocarāt /
MBh, 8, 17, 75.2 śarapātam apakramya tataḥ prekṣakavat sthite //
MBh, 9, 29, 39.2 tasmād deśād apakramya tvaritā lubdhakā vibho //
MBh, 9, 64, 49.1 apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 12, 91, 22.1 tatastasmād apakramya sāgacchat pākaśāsanam /
MBh, 13, 76, 22.1 yāstu tasmād apakramya somam evābhisaṃśritāḥ /
Rāmāyaṇa
Rām, Ār, 2, 10.1 aṅgenādāya vaidehīm apakramya tato 'bravīt /
Rām, Su, 9, 44.2 apakramya tadā vīraḥ pradhyātum upacakrame //
Rām, Su, 39, 1.2 tasmād deśād apakramya cintayāmāsa vānaraḥ //
Rām, Yu, 33, 37.2 apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ //
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 126.2 saṃnikarṣād apakramya saṃbhrānta idam abravīt //
Harivaṃśa
HV, 23, 107.2 yaḥ prayāgād apakramya kurukṣetraṃ cakāra ha //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 14.1 so 'pakramya anyataraṃ janapadapradeśaṃ gacchet //