Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Bhāgavatapurāṇa

Arthaśāstra
ArthaŚ, 2, 8, 22.1 tatropayuktanidhāyakanibandhakapratigrāhakadāyakadāpakamantrivaiyāvṛtyakarān ekaikaśo 'nuyuñjīta //
ArthaŚ, 4, 5, 11.1 gṛhītān pūrvāpadānasahāyān anuyuñjīta //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta //
ArthaŚ, 4, 7, 21.1 te yathā brūyustathānuyuñjīta //
ArthaŚ, 4, 7, 23.1 anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 4, 8, 3.1 tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta //
Mahābhārata
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 4, 4, 17.1 yacca bhartānuyuñjīta tad evābhyanuvartayet /
MBh, 12, 120, 20.1 anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ /
MBh, 14, 6, 26.1 sa cet tvām anuyuñjīta mamābhigamanepsayā /
Manusmṛti
ManuS, 8, 79.2 prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan //
ManuS, 8, 259.2 imān apy anuyuñjīta puruṣān vanagocarān //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 13.1 apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ /