Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
Mahābhārata
MBh, 1, 151, 18.22 sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam /
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 3, 154, 56.2 vegenābhyahanad bhīmo rākṣasasya śirodharām //
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 59, 9.1 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham /
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 5, 183, 7.2 śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ //
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 7, 109, 12.2 dhvajam ādhiratheśchittvā sūtam abhyahanat tadā //
MBh, 7, 149, 19.2 ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham //
MBh, 7, 164, 45.2 dhanuḥ śarāṃśca cicheda sūtaṃ cābhyahanaccharaiḥ //
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 12, 52.2 drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ //
MBh, 8, 15, 20.2 smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ //
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 8, 66, 11.2 tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ //
MBh, 9, 10, 35.2 samabhyayād ugratejāḥ śaraiścābhyahanad balī //
MBh, 9, 22, 62.2 pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm //
MBh, 9, 27, 45.2 bhṛśam abhyahanat kruddhastottrair iva mahādvipam //
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 13, 103, 20.2 agastyasya tadā kruddho vāmenābhyahanacchiraḥ //
Rāmāyaṇa
Rām, Su, 43, 12.2 muṣṭinābhyahanat kāṃścin nakhaiḥ kāṃścid vyadārayat //
Rām, Yu, 44, 6.2 harīn abhyahanat krodhāccharajālair akampanaḥ //
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Utt, 7, 34.2 lalāṭadeśe 'bhyahanad vajreṇendro yathācalam //
Rām, Utt, 8, 14.2 pragṛhyābhyahanad devaṃ stanayor antare dṛḍham //
Rām, Utt, 61, 12.2 śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai //
Matsyapurāṇa
MPur, 150, 57.1 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi /
MPur, 152, 18.2 śaktyā ca garuḍaṃ vīro mahiṣo'bhyahanaddhṛdi //