Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Mānavagṛhyasūtra
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
Āpastambaśrautasūtra
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
Carakasaṃhitā
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Lalitavistara
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 4, 22, 10.1 tatastu tāṃ samāropya nibadhya ca sumadhyamām /
MBh, 4, 32, 9.2 syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ //
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 6, 73, 61.1 tato rathaṃ samāropya kekayasya vṛkodaram /
MBh, 7, 167, 17.1 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān /
MBh, 9, 24, 11.2 varmāṇi ca samāropya kecid bharatasattama //
MBh, 9, 28, 88.2 vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt //
MBh, 11, 9, 7.2 aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt //
MBh, 12, 39, 26.1 ime prāhur dvijāḥ sarve samāropya vaco mayi /
MBh, 12, 236, 23.2 ātmanyagnīn samāropya tyaktvā sarvaparigrahān //
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
Manusmṛti
ManuS, 6, 25.1 agnīn ātmani vaitānān samāropya yathāvidhi /
ManuS, 6, 38.2 ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //
Rāmāyaṇa
Rām, Ay, 110, 46.2 jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān //
Rām, Yu, 37, 7.2 puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe //
Kūrmapurāṇa
KūPur, 2, 27, 33.1 atha cāgnīn samāropya svātmani dhyānatatparaḥ /
Matsyapurāṇa
MPur, 1, 11.2 putre rājyaṃ samāropya kṣamāvān ravinandanaḥ //
MPur, 150, 107.2 samāropyāmararipurjitvā dhanadamāhave //
Viṣṇupurāṇa
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 29, 14.2 satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram //
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 11.2 ātmany agnīn samāropya maccitto 'gniṃ samāviśet //
Rasaprakāśasudhākara
RPSudh, 11, 119.2 paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
Ānandakanda
ĀK, 1, 26, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
Bhāvaprakāśa
BhPr, 7, 3, 224.2 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //
Haribhaktivilāsa
HBhVil, 4, 248.3 gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 11.1 kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 47.2 gṛhītvāgniṃ samāropya pañcayajñān na nirvapet //
Rasakāmadhenu
RKDh, 1, 1, 68.1 sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /
Yogaratnākara
YRā, Dh., 179.1 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 1.3 ātmany agnīn samāropya /