Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
Aitareyopaniṣad
AU, 1, 2, 5.1 tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti /
Atharvaveda (Śaunaka)
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
Gopathabrāhmaṇa
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 3, 13, 2.0 tathety abrūtām //
GB, 2, 3, 14, 4.0 tathety abrūtām //
GB, 2, 3, 15, 2.0 tathety abrūtām //
Jaiminīyabrāhmaṇa
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 109, 11.0 nāvābhyām anuvībhyām ity abrūtām //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 15.0 te tanvāv abrūtām āvaṃ nu nidhanābhyāṃ vivahāvahā iti //
JB, 1, 210, 9.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 14.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti //
JB, 1, 294, 7.0 te abrūtām itthaṃ ced vai bhaviṣyāvaḥ //
JB, 1, 295, 3.0 te abrūtām ubhe imam āviśāveti //
JB, 1, 298, 3.0 te abrūtām ājim anayor nidhanayor ayāveti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 2, 1, 3, 12.0 taṃ kaulakāvatī abrūtām //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.6 te viyatī abrūtām /
TB, 2, 1, 6, 4.5 tena tvāṃ prīṇān ity abrūtām /
Taittirīyasaṃhitā
TS, 2, 1, 9, 4.3 tāv aśvināv abrūtām /
TS, 2, 5, 2, 2.11 tāv abrūtām agnīṣomau /
TS, 2, 5, 2, 3.5 tāv abrūtām /
TS, 2, 5, 2, 5.4 te abrūtāṃ dyāvāpṛthivī /
TS, 2, 5, 2, 5.6 te abrūtām /
TS, 2, 5, 2, 6.5 tāv abrūtām /
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 6, 4, 8, 24.0 tāv abrūtām //
TS, 6, 4, 9, 5.0 tāv abrūtām //
TS, 6, 4, 10, 5.0 tāv abrūtām //
TS, 7, 1, 6, 1.6 astu hī3 ity abrūtām /
TS, 7, 1, 6, 1.9 tāv abrūtām /
Taittirīyāraṇyaka
TĀ, 5, 1, 7.3 tāv abrūtāṃ varaṃ vṛṇāvahai /
TĀ, 5, 7, 5.6 aśvinau vā etad yajñasya śiraḥ pratidadhatāv abrūtām /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
Mahābhārata
MBh, 1, 149, 20.2 tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau //
MBh, 1, 192, 25.2 dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā //
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 3, 20, 22.1 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām /
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 58, 1.2 yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau /
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 10, 5, 29.1 tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau /
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 14, 23, 9.3 samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe //
Rāmāyaṇa
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Yu, 16, 22.2 āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam //
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 16, 89.2 vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau //
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 51.0 tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //