Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Śukasaptati
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
Atharvaveda (Śaunaka)
AVŚ, 13, 1, 21.2 śubhā yāsi riṇann apaḥ //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.2 tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā /
TS, 1, 8, 5, 7.2 pra nūnam pūrṇavandhura stuto yāsi vaśāṁ anu /
TS, 2, 2, 12, 27.1 yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
Ṛgveda
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 74, 7.2 yad agne yāsi dūtyam //
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 5, 81, 4.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi /
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 58, 3.2 tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ //
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 8, 9, 18.1 yad uṣo yāsi bhānunā saṃ sūryeṇa rocase /
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
ṚV, 9, 83, 5.1 havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram /
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 100, 8.1 pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ /
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 37, 3.2 prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya //
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 91, 11.2 tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi //
ṚV, 10, 112, 2.2 tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ //
ṚV, 10, 142, 4.1 yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā /
Buddhacarita
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
Mahābhārata
MBh, 1, 39, 12.2 kaṃ tvam artham abhiprepsur yāsi tatra tapodhana //
MBh, 1, 132, 7.2 vāraṇāvatam adyaiva yathā yāsi tathā kuru //
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 2, 57, 4.2 dviṣadbhistvaṃ saṃprayogābhinandī muhur dveṣaṃ yāsi naḥ saṃpramohāt //
MBh, 3, 19, 5.1 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ /
MBh, 7, 88, 26.2 yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavad drutam //
MBh, 12, 124, 56.2 apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye //
MBh, 12, 216, 15.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 2.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
Rāmāyaṇa
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Saundarānanda
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
Bhallaṭaśataka
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
Bodhicaryāvatāra
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 197.2 tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt //
BKŚS, 12, 24.2 tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ //
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 18, 187.2 sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ //
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
Daśakumāracarita
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
Matsyapurāṇa
MPur, 154, 176.3 aparicchinnavākyārthe mohaṃ yāsi mahāgire //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
Viṣṇupurāṇa
ViPur, 5, 38, 90.2 paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru //
Śatakatraya
ŚTr, 3, 73.1 pātālam āviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi mānasacāpalena /
Bhāratamañjarī
BhāMañj, 13, 1113.2 na yāsi yāvatsaṃkocaṃ jarayā taptacarmavat //
BhāMañj, 13, 1721.2 viraktaḥ svajano yāsi tena vā pariśuṣyasi //
Śukasaptati
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /
Haṃsadūta
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 60.2 unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi //
SkPur (Rkh), Revākhaṇḍa, 209, 47.1 maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama /