Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 34, 2.2 traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā //
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 180, 9.1 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā /
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 4, 45, 7.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha //
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 75, 5.2 vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 62, 2.2 purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān //
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 26, 2.2 avobhir yātho vṛṣaṇā vṛṣaṇvasū //