Occurrences

Avadānaśataka
Divyāvadāna
Viṣṇusmṛti

Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Divyāvadāna
Divyāv, 1, 415.0 tena pravrajya mātṛkādhītā anāgāmiphalaṃ sākṣātkṛtam //
Divyāv, 1, 528.0 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 12, 283.1 carema vayaṃ bhagavato 'ntike pravrajya brahmacaryam //
Divyāv, 12, 410.1 kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 492.1 sumatinā ca pravrajya trīṇi piṭakānyadhītāni dharmeṇa parṣat saṃgṛhītā //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 583.1 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Viṣṇusmṛti
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //