Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Saṅghabhedavastu
Amaruśataka
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 4, 3, 3.0 prāṇo vai sūdadohāḥ prāṇenemaṃ lokaṃ saṃtanoti //
AĀ, 1, 4, 3, 6.0 prāṇo vai sūdadohāḥ prāṇenāntarikṣalokaṃ saṃtanoti //
AĀ, 1, 4, 3, 9.0 prāṇo vai sūdadohāḥ prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti //
AĀ, 1, 4, 3, 9.0 prāṇo vai sūdadohāḥ prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti //
Aitareyabrāhmaṇa
AB, 3, 11, 19.0 prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
Jaiminīyabrāhmaṇa
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
Kauśikasūtra
KauśS, 13, 32, 3.1 antar garbheṣu bahudhā saṃtanoti janayan prajā bahudhā viśvarūpāḥ /
Kāṭhakasaṃhitā
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 14, 9, 41.0 vācaiva yajñaṃ saṃtanoti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 13.0 vṛṣṭiṃ taiḥ saṃtanoti //
MS, 1, 10, 13, 15.0 vṛṣṭiṃ hi saṃtanoti //
MS, 1, 11, 9, 21.0 vācaiva yajñaṃ saṃtanoti //
MS, 3, 6, 9, 17.0 vratenaiva yajñaṃ saṃtanoti //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
Taittirīyasaṃhitā
TS, 5, 4, 8, 13.0 prāṇān evāsyānnādyaṃ saṃtanoti //
TS, 6, 1, 4, 36.0 yajñenaiva yajñaṃ saṃtanoti //
TS, 6, 4, 6, 28.0 vyānenaivāsya prāṇāpānau saṃtanoti //
TS, 6, 4, 11, 31.0 ātmann eva yajñaṃ saṃtanoti //
Vaitānasūtra
VaitS, 6, 2, 8.2 dvau dvāv avasāya pañcamaṃ saṃtanoti /
VaitS, 6, 2, 9.2 padānām ekaikam avasāya dvayaṃ saṃtanoti /
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
VaitS, 6, 2, 22.2 na saṃtanoti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
Saṅghabhedavastu
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
Amaruśataka
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 135.0 yajñam eva saṃtanoti //