Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Meghadūta
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
Gautamadharmasūtra
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
Jaiminīyabrāhmaṇa
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
Kāṭhakasaṃhitā
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
Avadānaśataka
AvŚat, 4, 5.2 tataḥ praṇītenāhāreṇa saṃtarpya mahāratnair avakīrṇaḥ /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Buddhacarita
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 28, 6.1 tenāvakīrṇā rajasā devā moham upāgaman /
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 170, 55.2 avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ //
MBh, 9, 9, 61.1 pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata /
MBh, 9, 16, 34.1 sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ /
MBh, 9, 40, 12.1 avakīrṇe sarasvatyāstīrthe prajvālya pāvakam /
MBh, 9, 40, 14.2 babhūvāpahataṃ taccāpyavakīrṇam acetanam //
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 89, 8.1 sakṛt pāśāvakīrṇāste na bhaviṣyanti durdamāḥ /
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 14, 76, 21.1 tasya tenāvakīrṇasya śarajālena sarvaśaḥ /
MBh, 15, 22, 11.2 avakīrṇo hi sa mayā vīro duṣprajñayā tadā //
Manusmṛti
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
Rāmāyaṇa
Rām, Bā, 5, 8.2 muktapuṣpāvakīrṇena jalasiktena nityaśaḥ //
Rām, Ki, 23, 20.1 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā /
Rām, Ki, 49, 7.3 avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 12, 11.1 puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ /
Rām, Su, 12, 13.1 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ /
Rām, Su, 33, 37.2 svanavantyavakīrṇāni tasmin vihatacetasi //
Rām, Su, 43, 8.1 avakīrṇastatastābhir hanūmāñ śaravṛṣṭibhiḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 62.2 piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 29.2 mālatīkusumair vāsam avakīrṇaṃ na paśyasi //
Divyāvadāna
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Yājñavalkyasmṛti
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 25.2 avakīrṇe 'vagāhyāpsu yatāsus tripadāṃ japet //
Bhāratamañjarī
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
Garuḍapurāṇa
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 19.2 pīḍakairavakīrṇo 'tipītalohitapāṇḍuraiḥ //
Kathāsaritsāgara
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
Rājanighaṇṭu
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /