Occurrences

Jaiminīyabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya

Jaiminīyabrāhmaṇa
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
Aṣṭasāhasrikā
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
Mahābhārata
MBh, 3, 30, 27.1 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram /
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 12, 228, 34.1 ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham /
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 96, 16.2 pratyākrośed ihākruṣṭastāḍitaḥ pratitāḍayet /
Manusmṛti
ManuS, 6, 48.1 krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet /
Daśakumāracarita
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
Matsyapurāṇa
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //