Occurrences

Mahābhārata
Rāmāyaṇa
Kāvyālaṃkāra
Bhāratamañjarī

Mahābhārata
MBh, 1, 23, 6.1 tat te vanaṃ samāsādya vijahruḥ pannagā mudā /
MBh, 1, 102, 9.2 kānaneṣu ca ramyeṣu vijahrur muditā janāḥ //
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 212, 1.217 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.225 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 213, 53.2 vijahrur amarāvāse narāḥ sukṛtino yathā //
MBh, 1, 213, 54.3 yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ //
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 145, 41.2 vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ //
MBh, 3, 153, 28.2 tasyām eva nalinyāṃ te vijahrur amaropamāḥ //
MBh, 3, 173, 2.3 tasmiṃśca śailapravare suramye dhaneśvarākrīḍagatā vijahruḥ //
MBh, 3, 174, 17.2 śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ //
MBh, 3, 174, 24.2 sarasvatīṃ prītiyutāś carantaḥ sukhaṃ vijahrur naradevaputrāḥ //
MBh, 3, 178, 50.2 harṣam āhārayāṃcakrur vijahruś ca mudā yutāḥ //
MBh, 3, 248, 1.3 kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ //
MBh, 3, 248, 3.2 vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ //
MBh, 15, 36, 7.1 māsam ekaṃ vijahruste sasainyāntaḥpurā vane /
Rāmāyaṇa
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Kāvyālaṃkāra
KāvyAl, 1, 40.2 vijahrustasya tāḥ śokaṃ krīḍāyāṃ vikṛtaṃ ca tat //
Bhāratamañjarī
BhāMañj, 16, 14.2 udyāneṣu vicitreṣu vijahrustatra te sukham //