Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 25.1 sa ha sma bāhū anvavekṣyāha /
Mahābhārata
MBh, 1, 217, 17.2 tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca /
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 3, 33, 47.2 iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet //
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
Rāmāyaṇa
Rām, Ay, 44, 4.1 tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
Rām, Ay, 71, 19.1 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 46, 58.1 sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya /