Occurrences

Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 2.1 saptame pade samīkṣamāṇo japati /
Jaiminīyabrāhmaṇa
JB, 1, 197, 5.0 te samīkṣamāṇāḥ saṃcākaśato 'tiṣṭhann anyonyasya randhram icchantaḥ //
Kauśikasūtra
KauśS, 2, 5, 27.0 sene samīkṣamāṇo japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
Mānavagṛhyasūtra
MānGS, 1, 10, 13.1 tasyāṃ samīkṣamāṇāyāṃ japati /
MānGS, 1, 14, 10.3 iti tasyāṃ samīkṣamāṇāyāṃ japati //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
Mahābhārata
MBh, 1, 116, 6.1 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam /
MBh, 3, 225, 29.2 anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn //
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
Rāmāyaṇa
Rām, Ār, 71, 11.1 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam /
Rām, Su, 5, 3.2 samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ //
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 51, 39.1 sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām /
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Matsyapurāṇa
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 31.2 samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //