Occurrences

Aitareya-Āraṇyaka
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.23 stoma trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
Ṛgveda
ṚV, 1, 10, 4.1 ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva /
ṚV, 1, 15, 3.1 abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā /
ṚV, 1, 48, 14.2 sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā //
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 3, 53, 3.1 śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam /
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 6, 68, 3.1 tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā /
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 9.2 tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ //