Occurrences

Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 2, 4.0 nākam eti jñānavidhūtapāpmā //
Mahābhārata
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 3, 83, 63.2 vidhūtapāpmā bhavati vājapeyaṃ ca vindati //
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
Rāmāyaṇa
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Su, 12, 18.1 vidhūtakeśī yuvatir yathā mṛditavarṇikā /
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 8, 33.1 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ /
Matsyapurāṇa
MPur, 148, 46.2 kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje //
MPur, 154, 458.1 svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.1 rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 15, 48.2 vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi //
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
Kathāsaritsāgara
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 3, 4, 403.2 samucchritasitacchattro vidhūtobhayacāmaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 25.1 vidhūtapāpāḥ pāpiṣṭhās tatragāsyuḥ punaḥ punaḥ /
GokPurS, 5, 25.2 ato vidhūtapāpā sā sthālī tu nṛpasattama //
Haribhaktivilāsa
HBhVil, 2, 223.1 āgneyadhāraṇādagdhān vāyunā vidhūtāṃs tataḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 31.1 vidhūte tatra deveśaḥ kopaṃ kartā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //