Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Nāradasmṛti
Viṣṇupurāṇa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.9 tasmāt putram anuśiṣṭaṃ lokyam āhuḥ /
BĀU, 6, 2, 1.5 anuśiṣṭo nv asi pitreti /
BĀU, 6, 2, 3.4 taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti /
Chāndogyopaniṣad
ChU, 5, 3, 4.2 kathaṃ so 'nuśiṣṭo bruvīteti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 30, 6.1 sa hānuśiṣṭa ājagāma /
Jaiminīyabrāhmaṇa
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
Kaṭhopaniṣad
KaṭhUp, 1, 20.2 etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ //
KaṭhUp, 2, 7.2 āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ //
Ṛgveda
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
Arthaśāstra
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
Avadānaśataka
AvŚat, 14, 5.16 tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam /
Aṣṭasāhasrikā
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
Mahābhārata
MBh, 2, 57, 8.2 tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi //
MBh, 2, 69, 12.1 himavatyanuśiṣṭo 'si merusāvarṇinā purā /
MBh, 3, 173, 22.1 tenānuśiṣṭārṣṭiṣeṇena caiva tīrthāni ramyāṇi tapovanāni /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 12.3 tvayānuśiṣṭo 'ham ihādya vidyāṃ yad agnihotrasya vrataṃ purāṇam //
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 5, 6, 18.2 tathānuśiṣṭaḥ prayayau drupadena mahātmanā /
MBh, 5, 25, 1.3 yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ gāvalgaṇe brūhi tat sūtaputra //
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 126, 34.1 yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya /
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 259, 31.1 iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ /
MBh, 12, 327, 69.3 mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ //
MBh, 12, 327, 70.2 brahmānuśiṣṭo bhavitā sarvatra sa varapradaḥ //
MBh, 12, 327, 79.2 te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā /
MBh, 12, 327, 86.2 tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ //
MBh, 13, 126, 35.1 tena cātmānuśiṣṭo me putratve munisattamāḥ /
MBh, 14, 26, 2.2 tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva //
MBh, 14, 26, 3.2 tenānuśiṣṭā bāndhavā bandhumantaḥ saptarṣayaḥ sapta divi prabhānti //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 16, 5, 5.1 sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca /
Manusmṛti
ManuS, 6, 86.1 eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
ManuS, 9, 229.1 tīritaṃ cānuśiṣṭaṃ ca yatra kvacana yad bhavet /
Rāmāyaṇa
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Ay, 24, 8.1 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
Rām, Ay, 110, 8.2 anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam //
Rām, Ki, 30, 9.1 so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ /
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Saundarānanda
SaundĀ, 7, 17.1 ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvir guruṇānuśiṣṭaḥ /
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 238.1 so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata //
DKCar, 2, 8, 22.0 etadākarṇya sthāna eva gurubhiranuśiṣṭam //
Divyāvadāna
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 495.2 tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ //
Kāvyādarśa
KāvĀ, 1, 3.1 iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā /
Kāvyālaṃkāra
KāvyAl, 5, 57.3 śreyān vṛddhānuśiṣṭatvāt pūrve kārtayuge yathā //
Nāradasmṛti
NāSmṛ, 1, 1, 56.1 tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidharmataḥ /
NāSmṛ, 2, 1, 34.2 anuśiṣṭau visarge ca vikraye ceśvarā matāḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 19.2 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 4, 6.1 tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhāv anuśiṣṭāśca //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /