Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Śatakatraya
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 1, 158.3 saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta //
MBh, 1, 67, 14.17 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ /
MBh, 1, 68, 18.4 nābhijānāmi kalyāṇi tvayā saha samāgamam //
MBh, 1, 68, 72.2 na putram abhijānāmi tvayi jātaṃ śakuntale /
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 1, 212, 1.448 nivāsam abhijānāmi śaṅkhacakragadādharāt /
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 84, 4.2 abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān /
MBh, 3, 191, 12.2 nābhijānāmyaham indradyumnaṃ rājānam iti //
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 297, 17.1 na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam /
MBh, 4, 14, 18.2 yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃcana /
MBh, 4, 15, 27.2 parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham /
MBh, 5, 43, 32.1 abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam /
MBh, 5, 48, 45.1 sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ /
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 139, 2.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 8.2 pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā //
MBh, 6, 3, 28.2 imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm //
MBh, 6, 41, 54.3 ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi //
MBh, 7, 85, 42.2 tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake //
MBh, 7, 87, 14.3 abhijānāmi taṃ deśaṃ yatra yāsyāmyahaṃ prabho //
MBh, 8, 27, 55.2 ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā //
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 10, 6, 29.2 na caitad abhijānāmi cintayann api sarvathā //
MBh, 12, 50, 27.1 ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama /
MBh, 12, 136, 146.2 kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha //
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 217, 8.2 yadyevam abhijānāmi kā vyathā me vijānataḥ //
MBh, 12, 348, 5.2 ārjavenābhijānāmi nāsau devo 'nilāśana /
MBh, 13, 23, 14.3 nābhijānāmi yadyasya satyasyārdham avāpnuyāt //
MBh, 14, 54, 1.2 abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana /
MBh, 14, 68, 21.1 yathāhaṃ nābhijānāmi vijayena kadācana /
Rāmāyaṇa
Rām, Ay, 9, 28.1 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
Rām, Ay, 10, 6.1 na te 'ham abhijānāmi krodham ātmani saṃśritam /
Rām, Ay, 103, 25.2 āryaṃ paramadharmajñam abhijānāmi rāghavam //
Rām, Ār, 60, 17.1 abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa /
Rām, Ār, 67, 25.1 divyam asti na me jñānaṃ nābhijānāmi maithilīm /
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Ki, 59, 5.2 vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana //
Divyāvadāna
Divyāv, 7, 120.0 nābhijānāmi kadācidevaṃrūpāṃ dakṣiṇāmādiṣṭapūrvām //
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
Matsyapurāṇa
MPur, 29, 7.1 adyaivamabhijānāmi daityaṃ mithyāpralāpinam /
MPur, 29, 15.3 nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam //
Nāradasmṛti
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
Śatakatraya
ŚTr, 1, 39.2 antaraṃ nābhijānāmi nirdhanasya mṛtasya ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 10.2 abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ //