Occurrences

Bhāradvājagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 3.1 api vai yadi dūragā bhavantīha haiva vartante //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
Ṛgveda
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 10, 34, 9.1 nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante /
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
Aṣṭasāhasrikā
ASāh, 6, 17.14 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti /
ASāh, 6, 17.22 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante /
ASāh, 6, 17.30 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante /
Carakasaṃhitā
Ca, Indr., 6, 20.2 prāṇāścorasi vartante yasya taṃ parivarjayet //
Ca, Indr., 12, 54.2 viparyāsena vartante sthāneṣvanyeṣu tadvidhāḥ //
Lalitavistara
LalVis, 4, 16.2 hetupratyayayuktā vartante 'svāmikā jaḍābuddhyā //
Mahābhārata
MBh, 1, 214, 14.2 uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati //
MBh, 1, 215, 11.42 tava karmāṇyajasraṃ vai vartante pārthivottama /
MBh, 3, 31, 14.2 vartante pākayajñāś ca yajñakarma ca nityadā //
MBh, 3, 57, 14.1 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ /
MBh, 3, 101, 1.2 itaḥ pradānād vartante prajāḥ sarvāścaturvidhāḥ /
MBh, 3, 148, 34.2 upadravāśca vartante ādhayo vyādhayas tathā //
MBh, 3, 188, 54.2 ātmacchandena vartante yugānte paryupasthite //
MBh, 3, 202, 8.2 vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
MBh, 4, 18, 35.2 vartante mayi kaunteya vakṣyāmi śṛṇu tānyapi //
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 35, 66.2 pitṛvat tvayi vartante teṣu vartasva putravat //
MBh, 5, 83, 4.2 pṛthagvādāśca vartante catvareṣu sabhāsu ca //
MBh, 5, 85, 17.2 vartasva pitṛvat teṣu vartante te hi putravat //
MBh, 5, 100, 6.2 ugre tapasi vartante yeṣāṃ bibhyati devatāḥ //
MBh, 6, 6, 7.2 vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ //
MBh, 6, BhaGī 3, 28.2 guṇā guṇeṣu vartanta iti matvā na sajjate //
MBh, 6, BhaGī 5, 9.2 indriyāṇīndriyārtheṣu vartanta iti dhārayan //
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 12, 11, 17.2 saṃtyajya mūḍhā vartante tato yāntyaśrutīpatham //
MBh, 12, 98, 15.1 pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ /
MBh, 12, 111, 2.3 vartante saṃyatātmāno durgāṇyatitaranti te //
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 111, 6.1 sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau /
MBh, 12, 112, 82.2 kāryāpekṣā hi vartante bhāvāḥ snigdhāstu durlabhāḥ //
MBh, 12, 123, 2.2 anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak //
MBh, 12, 200, 42.2 tretāprabhṛti vartante te janā bharatarṣabha //
MBh, 12, 212, 28.2 kathaṃcid api vartante vividhāstāmasā guṇāḥ //
MBh, 12, 224, 72.2 svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ //
MBh, 12, 239, 24.2 liṅgāni rajasastāni vartante hetvahetutaḥ //
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 261, 6.2 evaṃ gṛhastham āśritya vartanta itare ''śramāḥ //
MBh, 12, 261, 12.2 aviśrambheṣu vartante viśrambheṣvapyasaṃśayam //
MBh, 12, 276, 46.1 karmaṇā yatra pāpena vartante jīvitepsavaḥ /
MBh, 12, 276, 50.2 ajasraṃ caiva vartante vaset tatrāvicārayan //
MBh, 12, 290, 43.1 jananīṣu ca vartante ye na samyag yudhiṣṭhira /
MBh, 12, 290, 78.2 yadi tatraiva vijñāne vartante yatayaḥ pare //
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 308, 100.2 tathaiva vyabhicāreṇa na vartante parasparam /
MBh, 12, 308, 112.2 samagrā yatra vartante taccharīram iti smṛtam //
MBh, 12, 322, 40.1 adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ /
MBh, 13, 20, 60.1 ātmacchandena vartante nāryo manmathacoditāḥ /
MBh, 13, 32, 11.1 ye te tapasi vartante vane mūlaphalāśanāḥ /
MBh, 13, 62, 33.2 na vartante naraśreṣṭha brahma cātra pralīyate //
MBh, 13, 132, 11.2 paradāreṣu vartante te narāḥ svargagāminaḥ //
MBh, 14, 4, 18.1 tasya sarve mahīpālā vartante sma vaśe tadā /
MBh, 14, 35, 23.1 svāṃ yoniṃ punar āgamya vartante svena karmaṇā /
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 39, 4.2 saṃghātavṛttayo hyete vartante hetvahetubhiḥ //
MBh, 14, 39, 16.2 paryāyeṇa ca vartante tatra tatra tathā tathā //
Manusmṛti
ManuS, 1, 70.2 ekāpāyena vartante sahasrāṇi śatāni ca //
ManuS, 3, 77.1 yathā vāyuṃ samāśritya vartante sarvajantavaḥ /
ManuS, 3, 77.2 tathā gṛhastham āśritya vartante sarva āśramāḥ //
ManuS, 9, 316.1 evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu /
Rāmāyaṇa
Rām, Ki, 37, 29.2 svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava //
Rām, Yu, 92, 29.2 na raṇārthāya vartante mṛtyukāle 'bhivartataḥ //
Rām, Utt, 42, 4.2 kāḥ kathā nagare bhadra vartante viṣayeṣu ca //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Saundarānanda
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
Bodhicaryāvatāra
BoCA, 9, 81.2 aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ //
Daśakumāracarita
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
Harivaṃśa
HV, 6, 15.2 tenānnena prajās tāta vartante 'dyāpi nityaśaḥ //
HV, 7, 33.1 manor vaivasvatasyaite vartante sāṃprate 'ntare /
HV, 11, 11.2 vartante pitaraḥ svarge keṣāṃcin narake punaḥ /
HV, 13, 24.2 pitaro divi vartante devās tān bhāvayanty uta /
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
Kūrmapurāṇa
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 43.2 brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ //
Liṅgapurāṇa
LiPur, 1, 39, 41.2 tenauṣadhena vartante prajāstretāyuge tadā //
LiPur, 1, 39, 53.1 dvāpareṣvapi vartante matibhedāstadā nṛṇām /
LiPur, 1, 55, 77.2 atītānāgatānāṃ vai vartante sāṃprataṃ ca ye //
LiPur, 1, 61, 15.2 vartante vartamānaiś ca sthānibhistaiḥ suraiḥ saha //
LiPur, 1, 70, 79.2 paraspareṇa vartante dhārayanti parasparam //
LiPur, 2, 10, 38.2 śāsane tasya vartante kānanāni sarāṃsi ca //
LiPur, 2, 10, 45.2 vartante sarvabhūtādyaiḥ sametāni samantataḥ //
Matsyapurāṇa
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 51, 46.2 vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ //
MPur, 126, 33.2 atītānāgatānāṃ ca vartante sāmprataṃ ca ye //
MPur, 126, 34.2 caturdaśeṣu vartante gaṇā manvantareṣu vai //
MPur, 128, 46.1 vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ /
MPur, 145, 65.1 guṇasāmyena vartante sarvasaṃpralaye tadā /
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 23.0 teṣāṃ kāraṇātmāno vartante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
Suśrutasaṃhitā
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Ka., 8, 92.3 apakārāya vartante nṛpasādhanavāhane //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.2 anyonyavṛttayaśca parasparaṃ vartante /
SKBh zu SāṃKār, 12.2, 2.3 guṇā guṇeṣu vartanta iti vacanāt /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 43.2, 1.14 aṣṭau bhāvāḥ kva vartante dṛṣṭāḥ karaṇāśrayiṇaḥ /
Tantrākhyāyikā
TAkhy, 2, 253.1 bho vaṅkāla somilakasya pañcāśaddīnārā vartante //
Viṣṇupurāṇa
ViPur, 1, 13, 88.1 tenānnena prajās tāta vartante 'dyāpi nityaśaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
Śatakatraya
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 44.2 vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram //
Bhāratamañjarī
BhāMañj, 5, 122.2 vartante yadyayuddhena bhavānsaṃtoṣameṣyati //
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 398.2 samyagvṛttena satyena vartante hi gaṇāḥ sadā //
Garuḍapurāṇa
GarPur, 1, 85, 17.1 ye kecitpretarūpeṇa vartante pitaro mama /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
Spandakārikā
SpandaKār, 1, 4.2 sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrasāra
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
Tantrāloka
TĀ, 8, 36.2 anyathā ye tu vartante tadbhoganiratātmakāḥ //
Ānandakanda
ĀK, 1, 20, 66.2 sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 58.2 na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 2.2 vartante pañca tīrthāni nāgaśṛṅge mahānti ca //
Haribhaktivilāsa
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 30.2, 3.0 granthāntare bālatve'pi vayobhedā vartante //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 2, 6.2, 1.0 rasasya pāradasya doṣās trayo vartante //
MuA zu RHT, 3, 2.2, 4.0 anye pūrvebhyo mahānto vartante //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 21.1 ye śāstravidhimutsṛjya vartante kāmacārataḥ /