Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 44, 15.2 sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ //
MBh, 1, 54, 12.2 pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā //
MBh, 1, 69, 39.1 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ /
MBh, 1, 69, 43.4 vāsobhir annapānaiśca pūjayāmāsa bhārata /
MBh, 1, 77, 24.4 pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat /
MBh, 1, 78, 26.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MBh, 1, 81, 13.1 atithīn pūjayāmāsa vanyena haviṣā vibhuḥ /
MBh, 1, 95, 14.2 pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat //
MBh, 1, 113, 10.12 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ /
MBh, 1, 115, 28.24 pūjayāmāsa vidhivat pāṇḍuḥ parapuraṃjayaḥ /
MBh, 1, 160, 14.2 aṃśumantaṃ samudyantaṃ pūjayāmāsa bhaktimān //
MBh, 1, 198, 7.9 svaputraiḥ saha dharmātmā pūjayāmāsa dharmataḥ //
MBh, 1, 199, 22.7 pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām /
MBh, 1, 199, 35.15 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 199, 36.12 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 213, 39.1 guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 56.5 tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā /
MBh, 2, 1, 15.2 āsanaṃ kalpayāmāsa pūjayāmāsa ca prabhuḥ /
MBh, 2, 28, 35.2 pūjayāmāsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ //
MBh, 3, 7, 13.1 yudhiṣṭhiram athābhyetya pūjayāmāsa saṃjayaḥ /
MBh, 3, 42, 40.2 pūjayāmāsa vidhivad vāgbhir adbhiḥ phalair api //
MBh, 3, 49, 30.2 śāstravan madhuparkeṇa pūjayāmāsa dharmarāṭ //
MBh, 3, 66, 24.1 devatāḥ pūjayāmāsa brāhmaṇāṃś ca yaśasvinī /
MBh, 3, 80, 17.1 upasthitaṃ mahārāja pūjayāmāsa bhārata /
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 170, 52.2 dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ //
MBh, 3, 180, 9.1 pūjayāmāsa dhaumyaṃ ca yamābhyām abhivāditaḥ /
MBh, 3, 242, 21.2 yathāpramāṇato vidvān pūjayāmāsa dharmavit //
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 262, 1.3 pūjayāmāsa satkāraiḥ phalamūlādibhis tathā //
MBh, 3, 289, 3.2 pūjayāmāsa sā kanyā vardhamānais tu sarvadā //
MBh, 4, 53, 66.2 pūjayāmāsa pārthasya kopaṃ cāsyākarod bhṛśam //
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 5, 10, 41.3 viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayāmāsa dharmavit //
MBh, 5, 18, 21.3 pūjayāmāsa vidhivacchalyaṃ dharmabhṛtāṃ varaḥ //
MBh, 5, 87, 15.2 sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhir añjasā //
MBh, 5, 193, 54.1 pūjayāmāsa vividhair gandhamālyair mahādhanaiḥ /
MBh, 6, 55, 55.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 102, 46.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 7, 73, 38.1 taṃ cāsya manasā droṇaḥ pūjayāmāsa vikramam /
MBh, 7, 117, 57.2 manasā pūjayāmāsa bhūriśravasam āhave //
MBh, 9, 32, 26.1 tatastu sātyakī rājan pūjayāmāsa pāṇḍavam /
MBh, 9, 32, 26.2 vividhābhiśca tāṃ vāgbhiḥ pūjayāmāsa mādhavaḥ //
MBh, 9, 36, 27.2 āplutya salile cāpi pūjayāmāsa vai dvijān //
MBh, 9, 47, 7.2 ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata //
MBh, 9, 49, 11.1 devalastu yathāśakti pūjayāmāsa bhārata /
MBh, 12, 39, 14.2 pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ //
MBh, 12, 40, 17.1 pūjayāmāsa tāṃścāpi vidhivad bhūridakṣiṇaḥ /
MBh, 12, 142, 22.2 pūjayāmāsa yatnena sa pakṣī pakṣijīvinam //
MBh, 12, 263, 4.1 sa niścayam atho kṛtvā pūjayāmāsa devatāḥ /
MBh, 12, 263, 9.2 balibhir vividhaiścāpi pūjayāmāsa taṃ dvijaḥ //
MBh, 12, 322, 19.2 pūjayāmāsa deveśaṃ taccheṣeṇa pitāmahān //
MBh, 12, 325, 2.1 pūjayāmāsa śirasā manasā taiśca pūjitaḥ /
MBh, 12, 336, 32.2 pūjayāmāsa deveśaṃ hariṃ nārāyaṇaṃ prabhum //
MBh, 13, 10, 20.1 atithīn pūjayāmāsa yathāvat samupāgatān /
MBh, 13, 31, 45.2 pūjayāmāsa ca tato vidhinā parameṇa ha //
MBh, 13, 36, 18.2 brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān //
MBh, 13, 42, 33.2 pūjayāmāsa ca guruṃ vidhivat sa gurupriyaḥ //
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
MBh, 13, 80, 45.2 pūjayāmāsa gā nityaṃ tasmāt tvam api pūjaya //
MBh, 13, 82, 42.2 etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā /
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 14, 73, 19.1 sa tu taṃ pūjayāmāsa dhṛtavarmāṇam āhave /
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 15, 2, 13.2 bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam //
MBh, 15, 16, 26.2 prāñjaliḥ pūjayāmāsa taṃ janaṃ bharatarṣabha //
MBh, 15, 43, 17.3 pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ //
MBh, 16, 4, 18.1 ityukte yuyudhānena pūjayāmāsa tad vacaḥ /
Rāmāyaṇa
Rām, Bā, 2, 1.2 pūjayāmāsa dharmātmā sahaśiṣyo mahāmuniḥ //
Rām, Bā, 2, 24.1 pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ /
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Bā, 47, 8.3 pūjayāmāsa vidhivat satkārārhau mahābalau //
Rām, Bā, 64, 18.2 pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam //
Rām, Ay, 85, 36.1 āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca /
Rām, Ār, 13, 4.1 sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ /
Rām, Ār, 44, 31.3 sarvair atithisatkāraiḥ pūjayāmāsa maithilī //
Rām, Utt, 25, 49.1 pūjayāmāsa dharmeṇa rāvaṇaṃ rākṣasādhipam /
Kūrmapurāṇa
KūPur, 1, 16, 47.1 brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
KūPur, 1, 20, 47.2 sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ //
KūPur, 1, 20, 55.1 viśeṣād brāhmaṇān sarvān pūjayāmāsa ceśvaram /
KūPur, 1, 21, 66.2 samāveśyāsane ramye pūjayāmāsa bhāvataḥ //
KūPur, 1, 23, 52.2 pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam //
KūPur, 1, 23, 59.2 pūjayāmāsa gānena devaṃ tripuranāśanam //
KūPur, 1, 24, 13.2 praṇāmenātha vacasā pūjayāmāsa mādhavaḥ //
KūPur, 1, 24, 21.2 liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ //
KūPur, 1, 24, 27.1 ālokya kṛṣṇam āyāntaṃ pūjayāmāsa tattvavit /
KūPur, 1, 25, 48.2 pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam //
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 31, 2.2 piśācamocane tīrthe pūjayāmāsa śūlinam //
KūPur, 1, 31, 17.2 śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram /
KūPur, 1, 32, 4.2 pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam //
KūPur, 1, 34, 10.2 yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim //
KūPur, 2, 35, 12.2 tadāśīstannamaskāraḥ pūjayāmāsa śūlinam //
Liṅgapurāṇa
LiPur, 1, 30, 5.1 pūjayāmāsa puṇyātmā triyaṃbakamanusmaran /
LiPur, 1, 95, 3.1 janmaprabhṛti deveśaṃ pūjayāmāsa cāvyayam /
LiPur, 1, 95, 10.1 prahrādaḥ pūjayāmāsa namo nārāyaṇeti ca /
LiPur, 1, 98, 21.1 suśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkaram /
LiPur, 1, 98, 24.2 pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam //
LiPur, 1, 98, 25.2 pratināma sa padmena pūjayāmāsa śaṅkaram //
LiPur, 1, 98, 160.1 snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ /
LiPur, 1, 98, 162.2 pūjayāmāsa bhāvena nāmnā tena jagadgurum //
LiPur, 2, 5, 54.2 aṃbarīṣo mahātejāḥ pūjayāmāsa tāv ṛṣī //
LiPur, 2, 5, 88.2 divyamāsanam ādāya pūjayāmāsa tāvubhau //
Matsyapurāṇa
MPur, 31, 24.3 pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan //
MPur, 32, 27.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MPur, 43, 2.1 pūjayāmāsa nṛpatirvidhivaccātha śaunakam /
MPur, 103, 18.3 yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim //
MPur, 115, 12.1 upoṣya pūjayāmāsa rājyakāmo janārdanam /
MPur, 140, 82.2 virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram /
MPur, 154, 114.1 yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ /
Viṣṇupurāṇa
ViPur, 5, 30, 28.3 yathāvatpūjayāmāsa bahumānapuraḥsaram //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 33.2 pūjayāmāsa vidhivan nāradaṃ surapūjitam //
BhāgPur, 1, 9, 9.2 pūjayāmāsa dharmajño deśakālavibhāgavit //
BhāgPur, 1, 9, 10.2 hṛdisthaṃ pūjayāmāsa māyayopāttavigraham //
BhāgPur, 4, 21, 6.1 pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ /
BhāgPur, 10, 1, 52.2 pūjayāmāsa vai śaurirbahumānapuraḥsaram //
Garuḍapurāṇa
GarPur, 1, 82, 9.2 brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 3, 40.1 pūjayāmāsa vidhivad uvāca vacanaṃ tadā /
GokPurS, 11, 45.2 pūjayāmāsa taṃ jahnuḥ pṛṣṭaḥ kṣemādikaṃ nṛpa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 21.1 ācchādya śatapatraiśca pūjayāmāsa śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 58, 3.1 viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 84, 27.2 rāmo 'pi pūjayāmāsa talliṅgaṃ devasevivatam //
SkPur (Rkh), Revākhaṇḍa, 97, 140.2 brāhmaṇānpūjayāmāsa śākamūlaphalena ca //
SkPur (Rkh), Revākhaṇḍa, 103, 174.1 govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 142, 16.2 taṃ dṛṣṭvā cāgataṃ gehe pūjayāmāsa bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 58.1 haristānpūjayāmāsa saptabrahmarṣipuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 172, 35.1 divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata /