Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 57.1 ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 20.1 imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
Vaitānasūtra
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 19.7 taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam /