Occurrences

Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Viṣṇusmṛti

Taittirīyopaniṣad
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 1, 39.1 trayo varṇā brāhmaṇasya nirdeśena varteran //
VasDhS, 4, 16.1 aśaktau krītotpannena varteran //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 4.0 tayor anumate 'nye 'pi taddhiteṣu varteran //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 15.0 krītotpannena vā varteran //
Aṣṭasāhasrikā
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.9 etena paryāyeṇa sarve 'pi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
Mahābhārata
MBh, 12, 133, 22.1 ye punar dharmaśāstreṇa varterann iha dasyavaḥ /
MBh, 13, 108, 1.3 kaniṣṭhāśca yathā jyeṣṭhe varteraṃstad bravīhi me //
Manusmṛti
ManuS, 9, 107.2 putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ //
Viṣṇusmṛti
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //