Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
Ṛgveda
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
Mahābhārata
MBh, 1, 157, 4.1 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ /
MBh, 5, 30, 33.1 kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām /
MBh, 12, 149, 35.2 vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca //
Kūrmapurāṇa
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 2, 11, 135.1 vartadhvaṃ tatprasādena karmayogena śaṅkaram /
Matsyapurāṇa
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 10.0 dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti //