Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 2, 39, 10.1 tasya padmapratīkāśe svabhāvāyatavistṛte /
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 5, 14, 6.1 samudraṃ ca samāsādya bahuyojanavistṛtam /
MBh, 7, 63, 21.1 dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ /
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
Rāmāyaṇa
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Amarakośa
AKośa, 2, 349.2 pāṇau capeṭapratalaprahastā vistṛtāṅgulau //
AKośa, 2, 351.1 prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā /
AKośa, 2, 352.2 ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Śār., 5, 7.1 jihme vistṛtasaṃkṣipte saṃkṣiptavinatabhruṇī /
AHS, Nidānasthāna, 14, 14.1 vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 51.1 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ /
BKŚS, 20, 232.2 kulatthasthūlapulakam urujaṅghoruvistṛtam //
Divyāvadāna
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Kūrmapurāṇa
KūPur, 1, 42, 1.2 dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
KūPur, 1, 43, 7.2 praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ //
KūPur, 1, 43, 14.1 meroścaturdiśaṃ tatra navasāhasravistṛtam /
Liṅgapurāṇa
LiPur, 1, 21, 40.2 namo buddhāya śuddhāya vistṛtāya matāya ca //
LiPur, 1, 48, 2.2 praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu //
LiPur, 1, 48, 3.1 śarāvavat saṃsthitatvād dvātriṃśanmūrdhni vistṛtaḥ /
LiPur, 1, 49, 14.2 yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ //
LiPur, 1, 49, 16.1 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ /
LiPur, 1, 85, 36.2 kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ //
LiPur, 2, 47, 7.2 savedikaṃ sasūtraṃ ca samyagvistṛtamastakam //
LiPur, 2, 52, 15.2 evaṃ saṃkṣepataḥ prokto viniyogo 'tivistṛtaḥ //
Matsyapurāṇa
MPur, 1, 19.1 ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ /
MPur, 16, 24.2 te 'pi tasyāyatāḥ kāryāścaturaṅgulavistṛtāḥ //
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 93, 7.2 gartasyottarapūrveṇa vitastidvayavistṛtām //
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 124.1 vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā /
MPur, 113, 40.2 praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativistṛtaḥ //
MPur, 123, 11.2 etau janapadau dvau tu gomedasya tu vistṛtau //
MPur, 124, 6.1 asya bhāratavarṣasya viṣkambhāttulyavistṛtam /
MPur, 135, 2.1 ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam /
MPur, 136, 12.1 dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām /
MPur, 139, 16.1 kumudālaṃkṛte haṃso yathā sarasi vistṛte /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 148, 40.1 śuklāmbarapariṣkāraṃ caturyojanavistṛtam /
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 203.2 cikṣepa dānavendrāya pañcayojanavistṛtam //
MPur, 154, 121.2 nivedite svayaṃ haime himaśaile na vistṛte //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 159, 2.2 śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ //
MPur, 161, 39.2 vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām //
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 169, 2.1 yasminhiraṇmaye padme bahuyojanavistṛtam /
MPur, 170, 21.1 svapanneva tataḥ śrīmān bahuyojanavistṛtam /
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 10, 3.2 kurvanti vistṛtamanunnatam āśu śophaṃ taṃ sarvato visaraṇācca visarpamāhuḥ //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Utt., 7, 31.2 saṃkucatyātape 'tyarthaṃ chāyāyāṃ vistṛto bhavet //
Viṣṇupurāṇa
ViPur, 2, 2, 9.1 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ /
ViPur, 2, 2, 16.1 meroścaturdiśaṃ tatra navasāhasravistṛtam /
ViPur, 2, 4, 94.1 lokālokastataḥ śailo yojanāyutavistṛtaḥ /
ViPur, 6, 3, 37.2 śamayanty akhilaṃ vipra trailokyāntaravistṛtam //
Śatakatraya
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 40.2 āṇḍakośo bahir ayaṃ pañcāśatkoṭivistṛtaḥ //
BhāgPur, 4, 24, 60.2 tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam //
BhāgPur, 10, 1, 12.2 vaktumarhasi sarvajña śraddadhānāya vistṛtam //
Garuḍapurāṇa
GarPur, 1, 54, 7.2 jambūdvīpe sthito merurlakṣayojanavistṛtaḥ //
GarPur, 1, 54, 8.2 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ //
GarPur, 1, 164, 14.1 vistṛtākṛtiparyastaṃ dūṣitair lomabhiścitam /
Mātṛkābhedatantra
MBhT, 9, 12.1 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye /
MBhT, 12, 64.1 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam /
Rasaprakāśasudhākara
RPSudh, 1, 121.2 mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //
RPSudh, 4, 9.2 āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //
RPSudh, 10, 26.1 atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /
Rasaratnasamuccaya
RRS, 10, 29.1 tale yā kūrparākārā kramādupari vistṛtā /
Rasendracūḍāmaṇi
RCūM, 5, 7.1 kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /
RCūM, 5, 124.1 tale yā kūrparākārā kramād upari vistṛtā /
Rājanighaṇṭu
RājNigh, Mūl., 112.2 saṃsnigdhādhasthabhūmisthaḥ tilakando 'tivistṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 82.1 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /
RājNigh, Manuṣyādivargaḥ, 84.0 hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam //
Skandapurāṇa
SkPur, 13, 1.2 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
Tantrāloka
TĀ, 6, 5.1 adhvā samasta evāyaṃ ṣaḍvidho 'pyativistṛtaḥ /
TĀ, 8, 198.2 vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 14.2 bindumadhye maṇidvīpaṃ śatayojanavistṛtam //
Ānandakanda
ĀK, 1, 19, 92.2 uśīrapāṭalīpaṅktiśobhite bisavistṛte //
ĀK, 1, 23, 175.1 ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
ĀK, 1, 26, 19.1 tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /
ĀK, 1, 26, 175.1 tale yā kūrparākārā kramādupari vistṛtā /
ĀK, 2, 9, 56.1 sitakṣīrāḍhakīpatrachadanā nātivistṛtā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 65.1 saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā /
Bhāvaprakāśa
BhPr, 7, 3, 22.1 gambhīre vistṛte kuṇḍe dvihaste caturasrake /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 1.2 parāśarena pūrvoktā manvarthe 'pi ca vistṛtām //
Rasakāmadhenu
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
RKDh, 1, 1, 98.1 caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /
RKDh, 1, 1, 137.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /
RKDh, 1, 1, 261.1 pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 38.2, 3.0 rājahastasya vistṛtavyākhyā gajapuṭavyākhyāyāṃ draṣṭavyā //
RRSBoṬ zu RRS, 10, 38.2, 5.0 vitastyābhogasaṃyutaṃ dvādaśāṅgulavistṛtam //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 56.2, 3.0 tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 2.0 dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt //
RRSṬīkā zu RRS, 10, 24.2, 4.0 tacca mukham aṣṭāṅgulavistṛtaṃ vartulasūtraveṣṭanenāṣṭāṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Rasataraṅgiṇī
RTar, 3, 17.2 vistṛtāsyā ca yā mūṣā mahāmūṣā tu sā matā //
RTar, 3, 25.1 nṛpahastamitotsedhe tadardhāyāmavistṛtā /
RTar, 3, 29.1 vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ /
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 34.1 dṛṣṭvā te vismayaṃ jagmurvistṛte bhakṣyabhojane /
Sātvatatantra
SātT, 1, 32.1 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam /