Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Kathāsaritsāgara

Carakasaṃhitā
Ca, Cik., 5, 38.2 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ //
Mahābhārata
MBh, 3, 6, 11.1 samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum /
MBh, 3, 96, 14.2 samāśvastāṃs tato 'pṛcchat prayojanam upakrame //
MBh, 3, 221, 42.1 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ /
MBh, 5, 185, 15.1 samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ /
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 8, 3, 6.1 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ /
MBh, 8, 55, 73.2 samāśvastāḥ sthitā rājan samprahṛṣṭāḥ parasparam /
MBh, 9, 56, 7.1 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau /
Manusmṛti
ManuS, 7, 59.1 nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet /
Rāmāyaṇa
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Utt, 7, 42.1 garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ /
Rām, Utt, 32, 66.1 prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 73.1 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ /
Matsyapurāṇa
MPur, 150, 125.2 sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ //
MPur, 150, 179.1 daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt /
Kathāsaritsāgara
KSS, 2, 5, 61.1 kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
KSS, 3, 4, 185.2 prāveśayadrājasutāṃ samāśvastāmuvāca ca //
KSS, 4, 1, 52.1 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /