Occurrences

Jaiminīyabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 2, 155, 2.0 sa tvaṣṭā pratyaṅ patitvā patnīḥ prapede //
Buddhacarita
BCar, 1, 8.2 śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā //
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 2, 39.1 iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede /
BCar, 3, 9.2 mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam //
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 7, 1.2 sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddha iva prapede //
BCar, 10, 2.2 pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham //
Mahābhārata
MBh, 1, 152, 4.7 yamunātīram utsṛjya prapede pitṛkānanam //
MBh, 1, 155, 9.2 prapede chandayan kāmair upayājaṃ dhṛtavratam //
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 158, 31.1 yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī /
MBh, 2, 13, 42.2 prapede yamunām eva so 'pi tasyāṃ nyamajjata //
MBh, 5, 176, 25.2 prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam //
MBh, 5, 190, 3.2 striyaṃ matvā tadā cintāṃ prapede saha bhāryayā //
MBh, 8, 50, 9.2 dharmarājasya caraṇau prapede śirasānagha //
MBh, 12, 237, 27.2 tasyāṅgam aṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvam eva prapede //
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
Rāmāyaṇa
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Rām, Su, 54, 18.2 prapede hariśārdūlo dakṣiṇād uttarāṃ diśam //
Saundarānanda
SaundĀ, 5, 5.2 nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede //
SaundĀ, 6, 9.1 tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede /
SaundĀ, 17, 4.2 sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede //
SaundĀ, 17, 10.1 sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede /
SaundĀ, 17, 42.2 vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede //
Kirātārjunīya
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kir, 10, 33.2 alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ //
Kir, 13, 15.2 svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede //
Kir, 17, 37.2 tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam //
Kumārasaṃbhava
KumSaṃ, 1, 21.2 satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede //
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
KumSaṃ, 7, 34.2 śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ //
KumSaṃ, 7, 63.1 tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede /
KumSaṃ, 7, 81.2 kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede //
Kūrmapurāṇa
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
Liṅgapurāṇa
LiPur, 1, 13, 4.2 manasā lokadhātāraṃ prapede śaraṇaṃ vibhum //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 9, 65.2 śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param //
Kathāsaritsāgara
KSS, 1, 5, 141.1 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 65.1 śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ /