Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Mahābhārata
Daśakumāracarita
Harivaṃśa
Viṣṇupurāṇa
Hitopadeśa

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
Mahābhārata
MBh, 3, 48, 28.2 amitrān me mahābāho sānubandhān haniṣyasi //
MBh, 3, 49, 26.1 asaṃśayaṃ mahābāho haniṣyasi suyodhanam /
MBh, 3, 286, 15.2 tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn //
MBh, 3, 294, 27.2 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe /
MBh, 6, 103, 90.3 kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi //
MBh, 8, 45, 51.2 tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi //
MBh, 8, 50, 17.1 tam adya yadi vai vīra na haniṣyasi sūtajam /
MBh, 8, 57, 15.2 taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati //
Daśakumāracarita
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
Harivaṃśa
HV, 15, 52.2 taṃ haniṣyasi vikramya śambaraṃ maghavān iva //
Viṣṇupurāṇa
ViPur, 1, 13, 75.2 prajānām upakārāya yadi māṃ tvaṃ haniṣyasi /
Hitopadeśa
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /