Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
Jaiminīyabrāhmaṇa
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
Mahābhārata
MBh, 1, 114, 18.3 amānuṣān mānuṣāṃśca sa saṃgrāme haniṣyati /
MBh, 1, 192, 7.92 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati /
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 3, 192, 27.2 tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati //
MBh, 5, 50, 22.2 haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 174, 22.3 haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ //
MBh, 5, 174, 26.1 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ /
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 7, 21, 21.2 varān varān hi kaunteyo rathodārān haniṣyati //
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 56, 22.2 aprāpte 'staṃ dinakare haniṣyati jayadratham //
MBh, 7, 56, 38.2 paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham //
MBh, 7, 59, 16.2 siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati //
MBh, 7, 103, 42.3 kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ //
MBh, 7, 120, 26.2 yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam //
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 156, 31.1 suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ /
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati //
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
Rāmāyaṇa
Rām, Utt, 6, 10.2 gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ //
Rām, Utt, 6, 28.2 haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha //
Rām, Utt, 76, 6.2 tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ //
Rām, Utt, 76, 7.2 tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati //
Harivaṃśa
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
Matsyapurāṇa
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 132, 15.2 yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati //
MPur, 146, 7.2 tuhinācaladauhitrastaṃ haniṣyati dānavam //
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
Viṣṇupurāṇa
ViPur, 6, 6, 18.2 prāpta eva mayā yajño yadi māṃ sa haniṣyati //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 41.2 haniṣyaty avatīryāsau yathādrīn śataparvadhṛk //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /