Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 188, 78.1 putrāś ca mātāpitarau haniṣyanti yugakṣaye /
MBh, 5, 52, 7.2 mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya //
MBh, 5, 57, 20.2 varān varān haniṣyanti sametā yudhi pāṇḍavāḥ //
MBh, 5, 126, 43.2 asmin yuddhe susaṃyattā haniṣyanti parasparam //
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 160, 7.2 na haniṣyanti gāṅgeyaṃ pāṇḍavā ghṛṇayeti ca //
MBh, 5, 162, 22.1 ete haniṣyanti raṇe pāñcālān yuddhadurmadān /
MBh, 5, 163, 13.1 te haniṣyanti pārthānāṃ samāsādya mahārathān /
MBh, 6, 2, 4.3 te haniṣyanti saṃgrāme samāsādyetaretaram //
MBh, 7, 135, 7.2 kimarthaṃ tava sainyāni na haniṣyanti bhārata //
MBh, 7, 164, 56.2 tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam //
MBh, 9, 2, 25.2 yotsyanti saha rājendra haniṣyanti ca tānmṛdhe //
MBh, 9, 18, 58.2 anusṛtya haniṣyanti śreyo naḥ samare sthitam //
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /