Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
Chāndogyopaniṣad
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
Mahābhārata
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
Rāmāyaṇa
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
Liṅgapurāṇa
LiPur, 1, 59, 45.2 teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ //
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
Matsyapurāṇa
MPur, 49, 13.2 retodhāṃ nayate putraḥ paretaṃ yamasādanāt /
Garuḍapurāṇa
GarPur, 1, 147, 69.1 vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam /
Tantrāloka
TĀ, 5, 144.2 hṛdayena sahaikadhyaṃ nayate japatatparaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 41.2 dātāraṃ nayate 'dhastādātmānaṃ ca viśeṣataḥ //