Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa

Mahābhārata
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 4, 31, 11.2 adṛśyata śiraśchinnaṃ rajodhvastaṃ sakuṇḍalam //
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 6, 51, 19.2 divākarapathaṃ prāpya rajastīvram adṛśyata //
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 60, 49.2 adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ //
MBh, 6, 96, 11.2 adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt //
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 7, 7, 22.2 droṇena vihitaṃ dikṣu bāṇajālam adṛśyata //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 12, 25.2 yathādṛśyata gharmāṃśustathā droṇo 'pyadṛśyata //
MBh, 7, 12, 25.2 yathādṛśyata gharmāṃśustathā droṇo 'pyadṛśyata //
MBh, 7, 13, 52.2 carmanistriṃśayo rājannirviśeṣam adṛśyata //
MBh, 7, 13, 64.2 bāhyāntaranipātaśca nirviśeṣam adṛśyata //
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 15, 47.1 nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge /
MBh, 7, 19, 59.2 chatrāṇi ca patākāśca sarvaṃ raktam adṛśyata //
MBh, 7, 35, 33.2 śarair viśakalīkurvan dikṣu sarvāsvadṛśyata //
MBh, 7, 64, 54.1 hastibhiḥ patitair bhinnaistava sainyam adṛśyata /
MBh, 7, 65, 30.2 adṛśyata mahī tatra dāruṇapratidarśanā //
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 74, 46.1 tatra pārthasya bhujayor mahad balam adṛśyata /
MBh, 7, 100, 32.2 adṛśyata ripūnnighnañ śikṣayāstrabalena ca //
MBh, 7, 113, 9.2 adṛśyata mahī kīrṇā vātanunnair drumair iva //
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 164, 3.2 nādṛśyata mahārāja pārṣatasya śaraiścitaḥ //
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 17, 68.1 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata /
MBh, 9, 21, 39.1 teṣāṃ śastrasamudbhūtaṃ rajastīvram adṛśyata /
MBh, 9, 28, 15.2 eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ //
MBh, 9, 34, 24.2 tatra tatra tu tasyaiva sarvaṃ kᄆptam adṛśyata //
MBh, 10, 13, 4.2 tasya satyavataḥ ketur bhujagārir adṛśyata //
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //
MBh, 16, 3, 13.2 abhidhāvantaḥ śrūyante na cādṛśyata kaścana //
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
Rāmāyaṇa
Rām, Ay, 37, 1.1 yāvat tu niryatas tasya rajorūpam adṛśyata /
Rām, Ay, 76, 2.2 adṛśyata ghanāpāye pūrṇacandreva śarvarī //
Rām, Ay, 85, 61.2 rajasā dhvastakeśo vā naraḥ kaścid adṛśyata //
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ki, 38, 18.2 vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata //
Rām, Ki, 38, 21.2 adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 101.2 ārād āyādvimānānāṃ divo vṛndam adṛśyata //
BKŚS, 19, 34.1 dolālilāvilolā ca tatrādṛśyata kanyakā /
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 20, 138.2 kasyām api diśi sphītam adṛśyata puraḥ puram //
BKŚS, 20, 424.1 bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata /
BKŚS, 25, 92.1 athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak /
Daśakumāracarita
DKCar, 1, 1, 71.1 tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata /
DKCar, 2, 1, 10.1 suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata //
DKCar, 2, 6, 80.1 pratyuṣasyadṛśyata kimapi vahitram //
Kumārasaṃbhava
KumSaṃ, 3, 52.2 anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā //
Kūrmapurāṇa
KūPur, 1, 24, 51.2 adṛśyata mahādevo vyomni devyā maheśvaraḥ //
KūPur, 1, 31, 7.2 adṛśyata mahājvālā vyomni sūryasamaprabhā //
KūPur, 1, 31, 31.2 adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ //
KūPur, 2, 31, 26.2 kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ //
KūPur, 2, 31, 43.2 na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata //
KūPur, 2, 41, 22.2 cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 25.1 tataḥ khe 'dṛśyata girirnipetuḥ sarvatodiśam /
Bhāratamañjarī
BhāMañj, 6, 127.2 dehe jagannivāsasya līnaṃ viśvamadṛśyata //
BhāMañj, 6, 222.2 hṛdayākampane nājñāṃ tālaketuradṛśyata //
BhāMañj, 7, 272.2 gāṇḍīvadhanvā senāgre dīptaketuradṛśyata //
BhāMañj, 8, 93.1 athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ /
BhāMañj, 15, 2.2 nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ //
BhāMañj, 16, 10.1 saṃdarśya vadanaṃ prāyādvācānviṣṭo 'pyadṛśyata /
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
Skandapurāṇa
SkPur, 5, 37.2 ādityamaṇḍalākāramadṛśyata ca maṇḍalam /