Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
Chāndogyopaniṣad
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
Ṛgveda
ṚV, 10, 40, 2.1 kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ /
Mahābhārata
MBh, 2, 42, 60.3 tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau //
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 12, 253, 22.2 tatastau pariviśvastau sukhaṃ tatroṣatustadā //
MBh, 12, 253, 31.2 śakunau nirbhayau tatra ūṣatuścātmajaiḥ saha //
MBh, 14, 90, 4.1 ūṣatustatra te devyau mahārhaśayanāsane /
Rāmāyaṇa
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 1.4 tasya ha parvatanāradau gṛha ūṣatuḥ /