Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 37, 24.1 rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ /
MBh, 1, 39, 21.2 mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ //
MBh, 1, 110, 44.1 rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ /
MBh, 1, 116, 18.1 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān /
MBh, 1, 215, 6.2 taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā //
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 3, 13, 61.1 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā /
MBh, 3, 13, 61.2 prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ //
MBh, 3, 66, 16.2 sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā //
MBh, 3, 105, 10.2 rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata //
MBh, 3, 140, 12.2 rakṣyamāṇo mayā rājan bhīmasenabalena ca //
MBh, 3, 172, 20.1 etāni rakṣyamāṇāni dhanaṃjaya yathāgamam /
MBh, 3, 193, 11.1 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā /
MBh, 3, 214, 9.1 tasmād etad rakṣyamāṇā garuḍī sambhavāmyaham /
MBh, 4, 20, 27.1 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā /
MBh, 4, 20, 27.2 prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ //
MBh, 5, 62, 24.1 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam /
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 183, 13.1 rakṣyamāṇaśca tair viprair nāhaṃ bhūmim upāspṛśam /
MBh, 6, 15, 34.1 rakṣyamāṇaḥ kathaṃ vīrair gopyamānāśca tena te /
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 77, 17.1 rakṣyamāṇaśca taiḥ śūrair gopyamānāśca tena te /
MBh, 6, 95, 22.1 sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ /
MBh, 6, 101, 4.1 rakṣyamāṇo hi samare bhīṣmo 'smākaṃ pitāmahaḥ /
MBh, 6, 113, 40.2 bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā //
MBh, 6, 114, 23.1 śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā /
MBh, 7, 12, 21.1 āstāṃ te stimite sene rakṣyamāṇe parasparam /
MBh, 7, 32, 7.2 jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ //
MBh, 7, 120, 13.1 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati /
MBh, 7, 120, 20.1 drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca /
MBh, 7, 131, 19.1 rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim /
MBh, 7, 134, 78.2 purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā //
MBh, 7, 157, 15.1 taistair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva /
MBh, 7, 161, 40.1 rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ /
MBh, 8, 23, 12.2 tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva /
MBh, 8, 31, 18.1 rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ /
MBh, 8, 31, 21.1 rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ /
MBh, 11, 22, 8.1 ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā /
MBh, 12, 74, 14.1 brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati /
MBh, 12, 76, 12.1 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam /
MBh, 12, 121, 34.1 daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 153, 14.2 rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ //
MBh, 14, 73, 21.1 sa tathā rakṣyamāṇo vai pārthenāmitatejasā /
Rāmāyaṇa
Rām, Ay, 45, 8.1 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
Rām, Ār, 39, 14.2 rakṣyamāṇā na vardhante meṣā gomāyunā yathā //
Rām, Su, 7, 4.2 parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ //
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Yu, 24, 2.1 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā /
Rām, Yu, 80, 39.1 maithilī rakṣyamāṇā tu rākṣasībhir aninditā /
Rām, Utt, 12, 29.2 rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhair ivānalaḥ //
Saundarānanda
SaundĀ, 15, 9.1 ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
Harivaṃśa
HV, 2, 34.2 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
Matsyapurāṇa
MPur, 145, 46.1 svāminā rakṣyamāṇānāmutsṛṣṭānāṃ ca sambhrame /
Nāradasmṛti
NāSmṛ, 2, 1, 111.1 rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām /
Yājñavalkyasmṛti
YāSmṛ, 2, 60.1 ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām /
Bhāratamañjarī
BhāMañj, 6, 453.2 rakṣyamāṇaḥ samabhyetya paścādgāṇḍīvadhanvanā //
BhāMañj, 7, 451.2 rakṣyamāṇamito yatnātpurataḥ pravidīryate //
Kathāsaritsāgara
KSS, 1, 7, 99.2 māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam //