Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Ratnadīpikā
Ānandakanda
Parāśaradharmasaṃhitā

Kauśikasūtra
KauśS, 14, 5, 43.1 varṣaṃ vidyut stanayitnur vā vipadyate //
Carakasaṃhitā
Ca, Sū., 16, 33.1 śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Mahābhārata
MBh, 4, 19, 8.1 daivena kila yasyārthaḥ sunīto 'pi vipadyate /
MBh, 10, 3, 7.2 kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate //
MBh, 11, 3, 9.1 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate /
MBh, 11, 3, 13.2 yauvanastho 'pi madhyastho vṛddho vāpi vipadyate //
MBh, 12, 81, 11.1 akālamṛtyur viśvāso viśvasan hi vipadyate /
MBh, 12, 267, 36.1 naiva saṃjāyate jantur na ca jātu vipadyate /
Rāmāyaṇa
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Kūrmapurāṇa
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
Matsyapurāṇa
MPur, 154, 364.2 kvacitsamāḥ śataṃ jīvetkvacidbālye vipadyate //
Suśrutasaṃhitā
Su, Śār., 4, 79.1 viṣajāto yathā kīṭo na viṣeṇa vipadyate /
Su, Śār., 10, 54.2 yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate //
Bhāratamañjarī
BhāMañj, 13, 399.2 upekṣitaiḥ saṃhataiśca tairevāśu vipadyate //
BhāMañj, 13, 1673.2 kṛmirbhūtvā tato garbhaśateṣvantarvipadyate //
Hitopadeśa
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Kathāsaritsāgara
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
Ratnadīpikā
Ratnadīpikā, 3, 19.1 anyonyaṃ gharṣayedratnaṃ rekhā tasmādvipadyate /
Ānandakanda
ĀK, 2, 3, 17.1 mriyate gandhayogādyair vaiṣṇavena vipadyate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /