Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Kūrmapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 41.1 yasyāṃ gāyanti nṛtyanti bhūmyāṃ martyā vyailabāḥ /
Kauśikasūtra
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
Mahābhārata
MBh, 2, 10, 14.2 ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca /
MBh, 3, 220, 26.1 tatra divyāś ca gandharvā nṛtyantyapsarasas tathā /
MBh, 4, 21, 3.2 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 4, 21, 16.3 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 6, 3, 7.2 tā jātamātrā nṛtyanti gāyanti ca hasanti ca //
MBh, 6, 3, 8.2 nṛtyanti parigāyanti vedayanto mahad bhayam //
MBh, 6, 108, 11.2 kampante ca hasante ca nṛtyanti ca rudanti ca //
MBh, 8, 8, 20.2 nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca //
MBh, 8, 27, 85.1 vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ /
MBh, 8, 30, 16.1 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ /
MBh, 8, 36, 34.2 nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ //
MBh, 12, 102, 12.2 pravāditena nṛtyanti hṛṣyanti kalaheṣu ca //
Rāmāyaṇa
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 103.1 nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 186.2 antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ //
KūPur, 1, 25, 11.1 kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 45, 18.1 gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
KūPur, 2, 31, 78.1 gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ /
KūPur, 2, 37, 16.1 gāyanti nṛtyanti vilāsabāhyā nārīgaṇā māyinamekamīśam /
Viṣṇupurāṇa
ViPur, 2, 10, 20.2 nṛtyantyapsaraso yānti sūryasyānu niśācarāḥ //
ViPur, 2, 11, 16.2 nṛtyantyapsaraso yānti tasya cānu niśācarāḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 19.1 vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 7.2 gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā //
BhāgPur, 4, 1, 54.1 nṛtyanti sma striyo devya āsīt paramamaṅgalam /
BhāgPur, 4, 15, 7.3 mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ //
BhāgPur, 11, 3, 32.2 nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ //
Bhāratamañjarī
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
Kṛṣiparāśara
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.2 nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ //
GokPurS, 2, 55.1 prastuvanti pragāyanti nṛtyanti praṇamanti ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.1 gaṇāstālakasaṃpātair nṛtyanti ca mudānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /