Occurrences

Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 21.15 tāni jñātuṃ dadhrire /
Kaṭhopaniṣad
KaṭhUp, 2, 22.2 kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati //
Arthaśāstra
ArthaŚ, 2, 9, 33.1 matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 9, 34.1 api śakyā gatir jñātuṃ patatāṃ khe patatriṇām /
Buddhacarita
BCar, 9, 82.1 tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya /
Carakasaṃhitā
Ca, Śār., 1, 155.3 jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati //
Ca, Śār., 4, 45.1 avāptyupāyān garbhasya sa evaṃ jñātumarhati /
Ca, Indr., 4, 3.2 jñātumicchan bhiṣaṅmānam āyuṣas tannibodhata //
Ca, Indr., 4, 27.3 maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati //
Ca, Indr., 5, 26.2 sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati //
Lalitavistara
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
Mahābhārata
MBh, 1, 13, 18.1 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ /
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 65, 13.2 icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane /
MBh, 1, 92, 33.4 nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana //
MBh, 1, 94, 55.6 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai /
MBh, 1, 99, 39.4 evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi //
MBh, 1, 119, 38.11 pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 43.76 pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi /
MBh, 1, 148, 1.2 kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ /
MBh, 1, 157, 16.14 icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ /
MBh, 1, 160, 1.3 tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam //
MBh, 1, 199, 9.18 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi /
MBh, 3, 52, 19.2 prāpto 'syamaravad vīra jñātum icchāmi te 'nagha //
MBh, 3, 65, 36.1 etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ /
MBh, 3, 78, 16.3 bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ //
MBh, 3, 123, 3.2 icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane //
MBh, 3, 130, 18.2 abhyagacchata rājānaṃ jñātum agniś ca bhārata //
MBh, 3, 135, 20.2 tapasā jñātum icchāmi sarvajñānāni kauśika //
MBh, 3, 163, 47.2 astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit /
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 186, 126.1 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita /
MBh, 3, 192, 5.1 etad icchāmi tattvena jñātuṃ bhārgavasattama /
MBh, 3, 200, 25.3 etad icchāmyahaṃ jñātuṃ tattvena vadatāṃ vara //
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 285, 9.1 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha /
MBh, 3, 290, 23.1 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso /
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane //
MBh, 5, 37, 43.2 yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ //
MBh, 5, 66, 6.2 sārāsārabalaṃ jñātuṃ tanme nigadataḥ śṛṇu //
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 6, BhaGī 11, 54.2 jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa //
MBh, 6, 63, 1.3 tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha //
MBh, 7, 32, 9.2 nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye //
MBh, 7, 52, 23.1 vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ /
MBh, 7, 57, 17.2 atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam //
MBh, 7, 126, 7.1 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge /
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 8, 45, 61.2 jñātuṃ prayāhy āśu tam adya bhīma sthāsyāmy ahaṃ śatrugaṇān nirudhya //
MBh, 8, 49, 18.1 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃcana /
MBh, 8, 50, 24.2 pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana //
MBh, 9, 64, 17.1 duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃcana /
MBh, 12, 19, 25.1 yān vayaṃ nābhijānīmaḥ kastāñ jñātum ihārhati /
MBh, 12, 121, 5.1 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha /
MBh, 12, 124, 2.1 yadi tacchakyam asmābhir jñātuṃ dharmabhṛtāṃ vara /
MBh, 12, 152, 1.3 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha //
MBh, 12, 180, 12.2 śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam //
MBh, 12, 185, 5.3 tam ahaṃ jñātum icchāmi tad bhavān vaktum arhati //
MBh, 12, 203, 1.3 tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara //
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 13, 14, 7.3 sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ //
MBh, 13, 20, 74.1 iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 13, 112, 18.3 śarīravicayaṃ jñātuṃ buddhistu mama jāyate //
MBh, 13, 112, 24.3 etat tu jñātum icchāmi kathaṃ retaḥ pravartate //
MBh, 13, 145, 2.2 tattvato jñātum icchāmi sarvaṃ matimatāṃ vara //
MBh, 14, 57, 49.2 ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ //
MBh, 15, 32, 3.1 te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 86, 18.2 viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava //
Rām, Ay, 90, 6.2 anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi /
Rām, Ay, 90, 6.3 sarvam etad yathātattvam acirājjñātum arhasi //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Su, 1, 133.1 balam icchāmahe jñātuṃ bhūyaścāsya parākramam /
Rām, Yu, 3, 3.2 jñātum icchāmi tat sarvaṃ darśanād iva vānara //
Rām, Yu, 16, 7.2 lakṣmaṇasya ca vīrasya tattvato jñātum arhatha //
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Utt, 9, 14.2 ātmaprabhāvena mune jñātum arhasi me matam //
Rām, Utt, 9, 15.2 kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi //
Rām, Utt, 25, 11.2 prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ //
Bodhicaryāvatāra
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
Kāmasūtra
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
Kūrmapurāṇa
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 2, 1, 43.2 kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ //
KūPur, 2, 4, 2.2 śakyo hi puruṣairjñātumṛte bhaktimanuttamām //
Liṅgapurāṇa
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 29, 7.1 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām /
LiPur, 1, 29, 63.1 mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ /
Matsyapurāṇa
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 210.3 bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā //
MPur, 141, 59.1 na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ /
MPur, 150, 217.2 prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ //
MPur, 154, 328.2 jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam //
MPur, 158, 31.2 jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam //
MPur, 164, 19.1 kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam /
MPur, 167, 48.2 iccheyaṃ tattvato māyāmimāṃ jñātuṃ tavānagha /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 22, 6.0 yathā grāmāya tattvaṃ jñātumicchati tathā puruṣāya tattvaṃ jñātumicchati //
PABh zu PāśupSūtra, 4, 22, 6.0 yathā grāmāya tattvaṃ jñātumicchati tathā puruṣāya tattvaṃ jñātumicchati //
Suśrutasaṃhitā
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.9 yathā tam eva sthāṇuṃ jñātuṃ saṃśayituṃ vā necchati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
Tantrākhyāyikā
TAkhy, 1, 17.1 sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 2.0 atīndriyamaśakyaṃ jñātumiti cet //
Viṣṇupurāṇa
ViPur, 1, 19, 32.2 tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
ViPur, 2, 5, 21.2 na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api //
ViPur, 2, 16, 9.2 jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ //
ViPur, 6, 6, 4.2 bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 1.3 jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam //
BhāgPur, 1, 14, 6.3 jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam //
Bhāratamañjarī
BhāMañj, 1, 282.2 tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam //
BhāMañj, 1, 504.2 ājuhāva sahasrāṃśuṃ jñātuṃ mantrasya satyatām //
BhāMañj, 1, 1098.2 dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ //
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 13, 952.1 gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate /
Garuḍapurāṇa
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
Hitopadeśa
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Kathāsaritsāgara
KSS, 2, 5, 46.2 tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ //
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 5, 61.2 prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam //
KSS, 5, 1, 66.1 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 jñātum śatādhikamapi bhavantīti vikārāṇāmeṣa bhāvāya samudrasyeva yasminnuttaratantre //
NiSaṃ zu Su, Sū., 14, 10.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti pratijñāṃ tu nirastam //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
Skandapurāṇa
SkPur, 20, 53.3 duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Tantrāloka
TĀ, 4, 261.1 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 199.2 te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 16.2 mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 111.2 kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe //
SkPur (Rkh), Revākhaṇḍa, 122, 4.2 nikhilaṃ jñātum icchāmi nānyo vettā matirmama //
SkPur (Rkh), Revākhaṇḍa, 220, 38.1 jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 2.2 tāny ahaṃ jñātum icchāmi sākalyena kutūhalāt //