Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 21, 5.1 yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ /
AVŚ, 10, 6, 14.2 tam āpo bibhratīr maṇiṃ sadā dhāvanty akṣitāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 15.0 dhāvanty ājisṛtaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 7.0 unnambhaya pṛthivīm iti hastena saṃsargās trir udvidhyā tamitor ājiṃ dhāvanti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
Kāṭhakasaṃhitā
KS, 14, 7, 21.0 anudiṣṭai rathair dhāvanti //
KS, 14, 7, 23.0 yad anudiṣṭai rathair dhāvanti //
KS, 14, 8, 1.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 13.0 ājiṃ dhāvanti vājasyojjityai //
MS, 1, 11, 7, 14.0 anudiṣṭai rathair dhāvanti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 35.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti //
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 5, 1.1 tad yad ājiṃ dhāvanti /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
Ṛgveda
ṚV, 9, 21, 1.1 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ /
ṚV, 9, 66, 6.2 tubhyaṃ dhāvanti dhenavaḥ //
Mahābhārata
MBh, 5, 42, 11.2 gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ //
MBh, 6, 68, 27.2 tena tenaiva dhāvanti manomārutaraṃhasaḥ //
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
Rāmāyaṇa
Rām, Ār, 50, 4.2 dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ //
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Śatakatraya
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
Bhāratamañjarī
BhāMañj, 6, 57.2 śrotrādayo balādasya dhāvantyeva svakarmasu //
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
Garuḍapurāṇa
GarPur, 1, 113, 24.2 purā kṛtāni karmāṇi hyagre dhāvanti dhāvataḥ //
GarPur, 1, 159, 37.2 bhaviṣyato mehagaṇasya rūpaṃ mūtre 'pi dhāvanti pipīlikāśca //
Hitopadeśa
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Kṛṣiparāśara
KṛṣiPar, 1, 67.2 dhāvanti śalabhā mattāḥ sadyovṛṣṭirbhaved dhruvam //
Āryāsaptaśatī
Āsapt, 2, 563.2 balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 122.1 anyatra tena tenaiva dhāvanti vidhāvanti punaḥ punaśca taṃ pitaramavalokayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 7.2 mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati //